SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवता दोषनिरूपणम् ६१५ ____टीका--जे' ये केचन शीतलविहारिणः 'धम्मलद्धं' धर्मलब्धम्-धर्मेण प्राप्तम् आहारं जलं च 'विणिहाय' विनिधाय, व्यवस्थाप्य आधाकर्मिकोदेशिकक्रयक्रीतादि दोषरहितमपि विशुद्धं लभ्यमानम् आहारादिकं संनिधि कृत्वा 'भुंजे' भुंजते । तथा 'वियडेण' विकटेन अचित्तजलेनापि 'जे' ये च भिक्षवः 'साहटु संहत्याङ्गानि संकोच्य परिशुद्धेऽपि देशे 'सिणाई' स्नान्ति-स्नानं कुर्वन्ति तत्र देशस्नानं शोभा. र्थमक्षिभुवादिधावनं, सर्वस्नानं संपूर्णशरीरपरिमार्जकम् तथा 'जे' यः कश्चित् 'वत्थं' वस्त्रम् 'धोवई' धावति-प्रक्षालयति कारणमन्तरेण 'लूमयतीव' लूषयति, शोभार्थ दीर्घ वस्त्रं हस्वं करोति, इस्वं च साधाय दीर्धीकरोति । स्वार्थ परार्थ वा-एवं वस्त्रं लूपयति । 'से' एवंभूतः सः 'णागणियस्स' नाग्न्यस्य-निर्ग्रन्थमावस्य संयमानुष्ठानात्, 'दुरे' अतिदूरे वर्तते इति 'अहाहु' अथ आहुस्तीर्थकरादयः। यो हि शीतलाचारी दोषरहितमप्याहारं संनिधिं कृत्वा भुङ्क्ते तथा-अचित्त टीकार्थ-जो शीतलविहारी अर्थात् शिथिलाचारी धर्म से प्राप्त आहार और जल को रखकर अर्थात् आधार्मिक, औद्देशिक, क्रयक्रीत आदि दोषों से रहित आहार की भी सनिधि अर्थात् संचित करके भोगता है, जो अचित्त जल से भी, अंगो को संकोच कर शुद्ध जगह में भी स्नान करता है अर्थात् शोभा के लिए आँख भौह आदि धोकर देशस्नान करता है और सम्पूर्ण शरीर को धोने वाला सर्वस्नान करता है, जो वस्त्र को विना कारण धोता है, जो शोभा के लिए दीर्घ वस्त्र को ह्रस्व (छोटा) या हस्व (छोटा) वस्त्र को दीर्घ करता है, ऐसा पुरुष निर्ग्रन्थभाव अर्थात् संयम के अनुष्ठान से अत्यन्त दूर रहता है। ऐसा तीर्थकर आदि कहते हैं। ટીકાઈ–જે શિથિલાચારી સાધુ ધર્મલબ્ધ આહાર અને પાણીને, એટલે કે આધાકર્મ, ઔદેશિકા, કયાંકીત આદિ દેથી રહિત આહાર પાણીને પણ સંગ્રહ કરીને (સંચય કરીને ભેગવે છે, જે સાધુ અચિત્ત જળ વડે પણ અંગોને સંકેચીને શુદ્ધ જગ્યામાં પણું સ્નાન કરે છે, એટલે કે શેભાને માટે આંખ, ભમર આદિ ધોઈને દેશસ્નાન કરે છે, અને આખા શરીરને બેનારું સર્વસ્નાન કરે છે. જે બાહ્ય વસને વિના કારણે ધરે છે, જે શોભાને માટે લાંબા વસ્ત્રને કાપીને ટૂંકું કરે છે અને ટૂંકા વસ્ત્રને સાંધીને લાંબું કરે છે, એ સાધુ નિગ્રંથભાવથી એટલે કે સંયમના અનુષ્ઠાનથી અત્યન્ત દૂર २९ छ, मे ती ४२। अने शेमे ४थु छ, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy