SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५५० सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:-(पुढवी य) पृथिवी च (आऊ अगणी य पाऊ) आपः अग्निथ पायुः (तणरुक्खबीया य तसा य पाणा) तृणानि-कुशकाशादीनि, वृक्षाः-आम्रादयः बीजानि-ययादीनि च त्रस: द्वीन्द्रियादयः च माणाः पाणिनः, (जे अंडया) ये चाण्डजाः-शकुनि प्रभृतयः (जे य जराउपाणा) ये च जरायुजाः-गर्भचर्मजाः पाणाः (जे संसेयया) ये च संस्वेदजा:-यूका मत्कुणादयः (जे रसयाभिहाणा) ये च रसनाभिधाना:-विकृतपस्तुषुजाताः, (एयाइं कायाई पवेइयांई) एते पृथिव्यादयः कायाः जीपनिकायाः प्रवेदिताः कथिताः (एएसु) एतेषु पृथिवीकायादिषु (सायं जाणे) सातं सुखं जानीहि (पडिलेह) प्रत्युपेक्षस्य सूक्ष्मरीत्या विचारय (एऐण कारण य आयदंडे) एतैः कायै ये आत्मदण्डाः एतान् विनाश्य ये आत्मानं स्व' और उसे सूक्ष्म रीतिसे विचारो 'एएण कारण य आयदंडे-एतैः कायैः ये आत्मदण्डाः' जो उक्त प्राणियों का नाश करके अपने आत्मा को दंड देते हैं ये 'एएसु य विपरियासुचिति-एतेषु च विपर्यासमुपयान्ति' इन्हि प्राणीयों में जन्म धारण करते हैं ॥१-२॥ ____ अन्ययार्थ-पृथ्वी, पानी, अग्नि, वायु, कुश काश आदि तृण, आम्र आदि वृक्ष, यय आदि बीज, द्वीन्द्रिय आदि त्रस प्राणी पक्षी आदि अण्डज, जरायुज, जू खटमल आदि संस्वेदज और रसज अर्थात् विगड़ी सड़ी वस्तुओं में उत्पन्न होने वाले जन्तु यह सब सर्वज्ञों द्वारा जीवनिकाय कहे गए हैं। इन सब पृथ्वीकाय आदि में साता को जानो, सूक्ष्म रीति से विचार करो। इन जीवों का घात करके जो अपनी सुमनी ४२छ। on 'पडिलेह-प्रत्युपेक्षस्व' भने तेने सूक्ष्म शते वियारे। 'एएण काएण य आयदंडे-एतैः कायैः ये आत्मदण्डाः' मा ५२ मुख प्राणियोनी नारीने पोताना मामान मापे छे, तेमा 'एएस य विपरियासुविति-एतेषु च विपर्यासमुपयान्ति' मा प्रालियोमा भधारण अरे छ. ॥ १-२ ॥ सूत्रा-पी, पाणी, मशि, वायु, १२ मा तृप; मा मा વૃક્ષ જવ આદિ બીજ; કીન્દ્રિય આદિ ત્રસ જીવે, પક્ષી આદિ અંડજ જરાયુજ, જૂ, માકડ આદિ સં સ્વેદન, અને રસજ એટલે કે બગડી ગયેલી કે સડી ગયેલી વસ્તુઓમાં ઉત્પન્ન થતાં જતુઓ, આ બધાને સર્વજ્ઞો દ્વારા જવનિકાય કહેવામાં આવેલ છે. પૃથ્વીકાય આદિ સમસ્ત જેમાં સાતાને જાણે-એટલે કે તે સઘળા ને સુખ ગમે છે, એ વાતને સૂક્ષમ રીતે વિચાર કરે છે કે આ જીવને ઘાત કરે છે, તેઓ પિતાના આત્માને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy