SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५०४ सूत्रकृतास्त्र टीका-'अणुत्तरं' अनुत्तरम्, नास्ति उत्तरः-प्रधानोऽन्यो धर्मो विद्यते यस्मात् स तमनुत्तरं धर्मम् ‘उदीरइत्ता' उदीर्य, उत्-पाबल्येन ईरयित्वा-कथयित्वा प्रकाश्य सर्वप्रधान धर्मम् । 'अणुत्तरं' अनुत्तरम्-सर्वाऽतिशायि 'झाणवरं' ध्यानयरम्-श्रेष्ठध्यानम् 'झिपाइ' ध्यायति । तथाहि-उत्पन्न केवलज्ञानो भगवान् योगकाले- अन्तःकरणनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयभेदं सूक्ष्मक्रियम् अप्रतिपातारूपम् , तथा-समुच्छिन्नक्रियाऽपातपातिरूपं निरुद्धयोगं चतुर्थ शुक्लध्यानभेदम्, व्युपरतक्रियमनिवृत्ताख्यं ध्यायति। तदेव दर्शयति-'सुसुक्कसुक्कं' सुशुक्लशुक्लम्, सुष्टु शुक्लयत् शुक्लं ध्यानम् । तथा-'अपगंडसुक्कं' अपगण्डशुक्लम्-अपगतं गण्डम्-अपद्रत्यं दोषो यस्य तत् अपगण्डशुक्लम्, निर्दोबरजतयत् शुभ्रम्-विमलम् , अधया-अपगण्डम् - उइकफेनम् तत्तल्यम्। तथा-'संखिदुएगंतवदातमुक्कं' शंखेन्दुवद् एकान्तावदातशुक्लम् , ध्यानं ध्यायति । शंवश्वेन्दुश्चेति शंखेन्द् तद्वद् अवदातं स्वच्छम् , तादृशं शुक्लं टीकार्थ-जिससे कोई श्रेष्ठ न हो ऐसे सर्वश्रेष्ठ को अनुत्तर कहते हैं। भगवान् अनुत्तर धर्म का प्ररूपण करके अनुत्तर प्रशस्त ध्यान करते थे। यद्यपि सयोगकेलियों में ध्यान स्वीकार नहीं किया गया है. तथापि जब ये योग का निरोध करना प्रारंभ करते हैं तब सूक्ष्मकाय योग का निरोध करते समय सूक्ष्म क्रियाऽतिपाति नामक शुक्ल ध्यान का तीसरा भेद ध्याते हैं और योग का निरोध होजाने पर उनमें समुच्छिन्न क्रिया अप्रतिपाति नामक शुक्ल ध्यान का चौथा भेद होता है। भगवान् का ध्यान शुद्र रजत के समान शुभ्र, विमल एवं निर्दोष ना। अथवा 'अपगण्ड' का अर्थ निदोष ऐसा होता है। उनका ध्यान जल के फेन के समान दोषरहित अर्थात् स्वच्छ था। वह शंख एवं चन्द्र के सदृश एकान्त शुक्ल था। ટીકાઈ–જેના કરતાં શ્રેષ્ઠ બીજે કઈ પણ પદાર્થ ન હોય, એવા પદાર્થને અનુત્તર કહે છે. અહીં શ્રુતચારિત્ર રૂપ ધર્મને અનુત્તર કહેવામાં આવ્યું છે. મહાવીર પ્રભુ આ અનુત્તર ધર્મની પ્રરૂપણ કરીને અનુત્તર પ્રશસ્ત ધ્યાન ધરતા હતા. જો કે સ ગ કેવલીઓમાં ધ્યાનનો સ્વીકાર કરવામાં આવ્યો નથી, છતાં પણ જ્યારે તેઓ મને નિરોધ કરવાનો પ્રારંભ કરે છે, ત્યારે સૂક્ષ્મ કાયયેગને નિરોધ કરતી વખતે “સૂમક્રિયા અપ્રતિપાતિ' નામના શકલ યાનના ત્રીજા ભેદના દેયાનમાં લીન થાય છે અને યોગનો નિરોધ થઈ જાય ત્યારે સમુચ્છિન્ન ક્રિયા અપ્રતિપાતિ નામના શુકલ ધ્યાનના ચોથા ભેદને તેમનામાં સદભાવ રહે છે ભગવાન મહાવીરનું ધ્યાન શદ્ધ यांना समान शुभ, विमल मने निषि तु. ५था-'अपगण्ड'नो मेयर શ્રી સૂત્ર કૃતાંગ સૂત્ર ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy