SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे सर्वा दिशः प्रकाशयन् अवतिष्ठते । स हि पर्वतराजो भूमध्ये विद्यमानः सूर्यसमतेजाः अनेक वर्णविशिष्टत्वामनोरमः सर्वा दिशः प्रकाशयन्नवतिष्ठते इति ॥१३॥ बहुविधं बहुधा पर्वतराजस्य मेरोषणनं कृतं गणधरेण, किन्तु एवंविधवर्णनस्य प्रयोजनं प्रकृते किमिति शङ्कां पर्यालोच्य, प्रयोजनमुपदर्शयितुं तमेव मेरुं दृष्टान्तीकृत्य, दार्टान्ति के भगवन्महावीरे योजयितुं सूत्रकार आह-'सुदंसण' इत्यादि । मूलम्-सुदंसणस्सेव जसो गिरिस्त पवुच्चई महतो पव्वयस्स। एत्तोवमे समणे नायपुत्ते, जातीजसो दंसणनाण सील॥१४॥ छाया-सुदर्शनस्येव यशो गिरेः पोच्यते महतः पर्वतस्य । एतदुपमः श्रमणो ज्ञातपुत्रो जातियशोदर्शनज्ञानशीलः ॥१४॥ से मनोरम है और समस्त दिशाओं को प्रकाशित करता हुभा सुशोभित है ॥१३॥ गणधर ने पर्वतराज का प्रकारान्तर से अनेक प्रकार का वर्णन किया, किन्तु इस प्रकार के वर्णन का वीरस्तव के इस प्रकरण में क्या उद्देश्य है ? शंकाकार के इस अभिप्राय को ध्यान में रखकर उस प्रयोजन को दिखलाने के लिए, मेरु को ही दृष्टान्त बनाकर दाष्टान्तिक भगवान् महावीर में उसकी योजना करने के लिए कहते हैं'सुदंसण' इत्यादि। शब्दार्थ-महतो पन्वयस्स-महत्तः पर्वतस्य' महान सुमेरु पर्वत का 'सुदंसणस्स गिरिस्स-सुदर्शनस्य गिरेः' सुदर्शन गिरि का 'जसो-यशः' यश 'पवुच्चइ-प्रोच्यते' कहा जाता है 'समणे नायपुत्ते एवोवमे-श्रमणो કારણે તે ઘણે મનહર લાગે છે તે સમસ્ત દિશાઓને પ્રકાશિત કરતે હેવાથી ઘણે જ સુશોભિત લાગે છે. તે ૧૩ સુધર્મા ગણધરે પર્વતરાજ સુમેરુનું અહીં વિવિધ પ્રકારે વિરતૃત વર્ણન કર્યું છે. હવે પ્રશ્ન એ ઉદ્ભવે છે કે વીરતવના આ પ્રકરણમાં આ પ્રકારનું વર્ણન કરવાને ઉદ્દેશ શું છે ? આ શંકાનું નિવારણ કરવા માટે મેરુને જ દૃષ્ટાન્ત બનાવીને દાર્જીન્તિક મહાવીર પ્રભુમાં એવી ચેજના કરવાને भाटे सूत्र॥२ ४३ छे 3-'सुईसण' त्यादि शहाथ-'महतो पव्वयस्स-महतः पर्वतस्य' महान् सू३ तना 'सदसणस्स गिरिस्स-सुदर्शनस्य गिरेः' सुशन गरिन। 'जसो-यशः' यश 'पवुच्चइ-प्रोच्यते' ४ामां आवे छे. 'समणे नायपत्ते एवोवमे-श्रमणो ज्ञातपुत्रः શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy