SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४६० सूत्रकृताङ्गसूत्रे वधारितं यथा च दृष्टं तत्सर्व मां (हि) ब्रूहि कथय । भगवतां तीर्थकराणां मुखारन्दिाद् विनिःसृतसर्वार्थागमस्य भवताश्रुतत्वात् समाहिताय विनीताय विनेयाय श्रद्धावते गुरूपदिष्टमुपदेष्टव्यमितिस्थितिः शास्त्रीयेति ॥ ०२ ॥ एवं जम्बूस्वामिना पृष्टो भगवान् सुधर्मस्वामी प्राह - ( खेयनए) इत्यादि, मूलम् - खेयन्नएं से' कुसले महेसी, अनंत नाणी ये अनंतदंसी' । जसंसिणो चक्खुपहे ठियस्स, ११ १२१ जाणहि धम्मं च धिइं" च पेहि ॥३॥ छाया - खेदज्ञः स कुशलो महाऋषिः, अनन्तज्ञानी च अनन्तदर्शी । यशस्विनचक्षुः पथे स्थितस्य जानीहि धर्मे च धृतिं च प्रेक्षस्व ॥ ३॥ अप्रतिबन्ध विहार एवं धर्मदेशना आदि जो कुछ देखा है सो यथार्थरूप से कहिए । यह सब भगवान् का कैसा था ? आशय यह है कि भगवान् तीर्थकर के मुखारविन्द से उपदिष्ट सभी कुछ कहिए। आप श्रुतपारगामी है, अतएव आपने जो अवधारण किया या देखा है, वह भी कहिए । शास्त्र की मर्यादा ऐसी है कि एकाग्रचित्तवाले, विनीत और श्रद्धाबान् शिष्य को ही गुरु द्वारा उपदिष्ट तत्त्व का उपदेश देना चाहिए ॥ २॥ 'खेधन्नए' इत्यादि । शब्दार्थ - ' से - सः । वह भगवान् महावीर बर्द्धमान स्वामी 'खेथ नए - खेदज्ञः' संसार के प्राणियों का दुःख जानते थे 'कुसले महेसी - દર્શીન અને શીલના વિષયમાં આપે જે દેખ્યુ છે, તે સાંભળવાની અમને ઘણી જ જિજ્ઞાસા થઈ છે. તે કૃપા કરીને આપ અમને તે બધું યથા પણાથી ही समजावा." શાસ્ત્રપ્રણાલી એવી છે કે એકાગ્રચિત્ત. વિનીત, અને શ્રદ્ધાવાન શિષ્યને જ ગુરુ દ્વારા ઉપષ્ટિ તત્ત્વના ઉપદેશ દેવા જોઇએ. જમ્રૂસ્વામીમાં આ પ્રકારની ચાચ્યતા રહેલી હાવાથી સુધર્માં સ્વામી તેમના પ્રશ્નના ઉત્તર આપે છે. ! ર ા 'खेयन्नए' छत्याहि शब्दार्थ-‘से-सः' ते भगवान महावीर वर्धमान स्वामी 'खेयम्नए- खेदज्ञ!' संसारना आशियाना हुयो लघुता देतां 'कुसले महेसी - कुशलः महर्षिः ' ते શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy