SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ.६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ४५७ तया (आहु) आह, इति । श्रमणब्राह्मणक्षत्रियपरतीथिकाः पृष्टवन्तः य एकान्तरूपेण कल्याणकरं सर्वतः श्रेष्ठं धर्म विज्ञाय कथितवान् स कः ? इति सुधर्मस्वामिनं निवेदयति जम्बूस्वामी, एवम् उपदेष्टविषयिणी जिज्ञासा मादुरभूत् प्रष्टणामिति भावः ।।मु०१॥ मूलम्-'कहं च णाणं कहें दसणं से', सीले कहं गायसुयस्त आती। जाणासि णं भिक्खु ! जहातहेणं, अहाँसुयं ब्रूहि जैहा णिसंत' ॥२॥ छाया-कथं च ज्ञानं कथं दर्शनं तस्य, शीलं कथं ज्ञातसुतस्य आसीत् । ___ जानासि खलु भिक्षो! याथातथ्येन, यथाश्रुतं ब्रूहि यथा निशान्तम् ॥२॥ अन्वयार्थ-हे गुरुवर्थ ! इति जम्बूस्वामी पृच्छति-(से णायसुयस्स) तस्य ज्ञातसुत. स्य-क्षत्रियकुमारस्य वर्द्धमानस्वामिनः (णाणं) ज्ञानम्-विशेषावबोधकं ज्ञानम् (कह) तात्पर्य यह है कि श्रमणों, ब्राह्मणों, गृहस्थों और अन्यतीर्थिकोंने ऐसा पूछा कि-एकान्त रूप से कल्याणकारी और सर्वोत्तम धर्म को जानकर जिसने प्रतिपादन किया, वह कौन था ? ऐसा जम्बू स्वामीने सुधर्मास्वामी से निवेदन किया । अर्थात् प्रश्नकर्ताओं को उपदेशक के विषय में जिज्ञासा उत्पन्न हुई ॥१॥ 'कहं च णाणं' इत्यादि । शब्दार्थ-'से नायपुत्तस्स-तस्य ज्ञातपुत्रस्य' उस ज्ञातपुत्र भगवान् महावीर स्वामीका 'णाणं-ज्ञानम्' ज्ञान 'कहं-कथम्' कैसा था 'कई दसणं-कथं दर्शनम्' तथा उनका दर्शन कैसा था ? 'सीलं कहं आसी આ પ્રશ્ન દ્વારા સૂત્રકાર એ વાત પ્રકટ કરે છે કે જીવોનું એકાન્તરૂપે કલ્યાણ કરનારા, સર્વોત્તમ ધર્મનું પ્રતિપાદન કરનારા તે ઉપદેશક કેણુ હતા અને કેવાં હતા, તે જાણવાની શ્રમણ, બ્રાહ્મણ, ગૃહરથ આદિ સૌને જિજ્ઞાસા याय छे. ॥१॥ 'कहं च णाणं' त्या शहाथ:-'से नायपुत्तस्स-तस्य ज्ञातपुत्रस्य' तातपूर गवान महावी२ स्वामी नु'णाणं-ज्ञानम्' ज्ञान 'कह-कथम्' हे तु 'कह दसणं'-कथं दर्शनम्' तथा तमनु न तु ? 'सीलं कह आसी-शील कथं असीत्' तथा तमनु शla अर्थात यमनियम ३५ माय२६५ यु तु ? 'भिक्खु-भिक्षो' 3 साधु 'जहातहेणं जाणासि-याथातथ्येन जानसि' तमे यथार्थ १२यी one! શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy