SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी का प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८३ अन्वयार्थः--(तासु) तासु-कुम्भीषु (बाले) बालान् (अट्टस्सरे) आर्तस्वरान् (कलुणं रसंते) करुणं-दीनं रसतः रोदनं कुर्व: (पक्खिप्प) प्रक्षिप्य (पययंति) पपचंति परमाधार्मिकाः (तहाइया) तृष्णार्दिताः-पिपासाकुलिताः (ते) ते नारकाः (नउतंबतत्तं) त्रपुताम्रतप्तं (जिजज्जमाणा) पाय्यमानाः (ट्टस्सरं) आर्तस्वरं यथा स्यात् तथा (रसंति) रसन्ति-आक्रन्दनं कुर्वन्तीति । २५।।। टीका-'तासु' तासु कुम्भीषु रक्तपुषपूरितासु 'बाले' बालान् पापकारिणः । 'अट्टसरे' आर्तस्वरान् अतिदीनं नादं कुर्वतः । तथा-'वलुण' करुणम् । 'सते' रसतः करुणस्वरं कुर्वतोऽतिदीनान् जीवान् ‘पश्खिप्प' क्षिप्य, तासु कुम्भीषु कुल' 'ते-ते' वे नारकी जीव नरकपालों के द्वारा 'तउतंवतत्तं-पु. ताम्र नप्त' गरम सीसा और तांबा 'पजिजमाणा-पाग्यमानाः' पिलाये जाते हुये 'अस्सरं-आर्तस्वरं' आर्तस्वर से 'रसंति-रसन्ति' रुदन करते हैं ॥२५॥ ___ अन्वयार्थ-उन कुंभियों में उन अज्ञानी, आर्त स्वर वाले तथा करुण क्रन्दन करने वाले नारक जीवों को पटककर नरकपाल पकाते हैं । तथा प्यास से पीडित उन नारकों को त पाया हुआ रांगा और तांबा पिलाया जाता है तो वे आर्त स्वर से आक्रन्दन करते हैं-खुरी तरह चीखते हैं ॥२५॥ टीकार्थ-रक्त और पीव से परिपूर्ण उन कुभियों में उन पापी, अत्यन्त आर्तस्वर से चिल्लाने वाले तथा करुण आवाज करने वाले अतीव दीन नारकों को पटककर परमाधार्मिक पकाते हैं। जैसे उबलते ०या 'ते-ते' ते ना२४ी ७१ २४ासन द्वारा 'तउतंबतत्तं-त्रपुताम्रतप्तं' गरम. सीसुमने तis 'पज्जिज्जमाणा-पाय्यमानाः' पी414वामा भापता 'अट्टसरं-आर्तस्वरं' मात्त १२थी 'रसंति-रसन्ति' २४ छ ॥२५॥ સૂત્રાર્થ-નરકપાલે તે કુંભીઓમાં તે અજ્ઞાન નારકેને બળજબરીથી પછાડીને પકાવે છે. ત્યારે તેઓ આર્તસ્વરે કરુણ આક્રંદ કરે છે. તથા તરસથી પીડાતા તે નારકને ગરમા ગરમ સીસા તથા તાંબાને રસ પીવરાવવામાં આવે છે. આ દુઃખ સહન ન થઈ શકવાને કારણે તે નારકે આન્ત સ્વરે આકંદ કરે છે.–ભયંકર ચીરો પાડે છે ૨પ ટીકાર્ય-રુધિર અને પરુથી પરિપૂર્ણ તે કુંભીઓમાં તે પાપી, અત્યન્ત આ સ્વરે ચીસો પાડતા, કરુણાજનક અવાજે રુદન કરતાં, તે અતિશય દીન નારકને પરમધાર્મિકે પટકીને પકાવે છે. જેવી રીતે ઉકળતા તેલની શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy