SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३७५ ___ अन्वयार्थः-(सया) सदा-सर्वकालं (कसिणं पुण घम्हाणं) कृत्स्नं संपूर्णमपि धर्मप्रधानं स्थान स्थिति रकाणां भवति (गाढोवणीयं) गाढोपनीतं निधत्तनिकाचितकर्मद्वारा प्राप्तं (अतिदुक्खधम्म) अतिदुःखधर्ममतिदुःखदस्वभावं वर्तते पुनश्च तान् (अंदुसु) अन्दषु-कुम्भी विशेषेषु (पविखप) प्रक्षिप्य तेषां (देह विहत्तु) देहं विहत्य-विदार्य (से) तस्य (सीसं) शीर्ष मस्तकं (वे हेण) वेधेन रन्नोत्पादनेन (अभितावयंति) अभितापयन्ति कीलयन्ति इति ॥२१॥ टीका-सया' सदा 'कसिणं' करनं समस्तमेव 'घम्मट्टणं" धर्मस्थानम् , अतितापपधानं स्थितिर्भवति नारकजीवानाम् , 'गाढोवणीयं' गाढोपनीतं निधत्तनिकाचितावस्थैः कर्मभिनारकजीवानां प्राप्तं भवति । पुनः कीदृशं तत्स्थानम् ? तत्राहअति दुःख देना ही जिनका धर्म-स्वभाव है 'अंसु-अन्दूषु' कुंभी में 'पक्विप-प्रक्षिप्य' डालकर 'देहं विस्तु-देहं विहत्य' उनके शरीर का भेदन करके 'से-तस्य' उसका 'सीसं-शीर्ष' मस्तक में 'वेहेण-वेधेन' छिद्र करके 'अभितावयंति-अभितापयन्ति' पीडा पहुँचाते हैं ॥२१॥ ___ अन्वयार्थ-नारकजीवों का रहने का सम्पूर्ण स्थान सदैव उष्णता प्रधान होता है और वह स्थान निधत्त एवं निकाचित् कर्मों के द्वारा उन्हें प्राप्त होता है। वह स्वभाव से ही अत्यन्त दुःखप्रद है । परमा. धार्मिक देव नारकों को कुंभी में डालकर तमा मस्तक में छेद करके पीडा पहुँचाते हैं । २१॥ टीकार्थ--नारकजीवों के रहने का स्थान सदा एवं सम्पूर्ण उष्णता वाला होता है । उन्हें निधत्त एवं निकाचित्त अवस्था को प्राप्त कर्मों 'अतिदुक्खधम्म-अतिदुःखधर्मम्' मतियारे दु:महेश भने। -२१मा छ 'अंसु-अन्दूषु' हुलाविशेषमा पक्खिप्प-प्रक्षिप्य' नामी 'देहं विहन-देहं विहत्य' तमना शरीरने सीने 'से-तस्य' तमनु 'सीसं-शीर्ष' माथामा 'वेहेण वेधेन' आयु ४शन 'अभितावयंति-अभितापयन्ति' पी31 पाया छ. ॥ २१ ॥ સૂત્રાર્થ –નારકને જ્યાં રહેવાનું હોય છે તે સંપૂર્ણ સ્થાન સદા ઉષ્ણતાવાળું હોય છે, તેમને નિધત્ત અને નિકાચિત કર્મો દ્વારા તે સ્થાનની પ્રાપ્તિ થાય છે. તે સ્થાન સ્વાભાવિક રીતે જ અત્યન્ત દુખપ્રદ છે. ત્યાં ઉત્પન્ન થયેલા નારકેના શરીરને નામની કુંભમાં નાખી દઈને તથા તેમના મસ્તકને વીધી પરમધામિક અસુરે તેમને ખૂબ જ યાતનાઓ આપે છે. ૨૧ ટીકાર્ય–નારને રહેવાનું સંપૂર્ણ સ્થાન સદા ઉષ્ણ હોય છે, નિધત્ત. અને નિકાચિત અવસ્થાના સદૂભાવવાળાં કર્મોને કારણે તેમને આ સ્થાન શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy