SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. अ. अ. ५ उ. १ नारकीय वेदना निरूपणम् ३५३ ( जत्थ) यत्र नरकावा से ( उडू) फ (अहे) अधः (तिरियं ) तिर्यक् (दिसासु) दिशासु (समाहिओ) समाहितः - सम्यग् व्यवस्थापितः (अगणी) अशिः (झियाई) ध्मायते एतादृशे नरके नारकाः व्रजन्तीति ॥११॥ टीका- 'अमूरियं नाम' असूर्य नाम, न विद्यते सूर्यो यस्मिन् सः असूर्यो नरको निविडान्धकारयुक्तः । कुम्भिकाकृतिरिति निष्कर्षः । यद्यपि सर्व एव नरकाः सूर्यप्रकाशविरहिता एव भवन्ति तथापि 'महामितावं' महाभितापं महता तापेन युतम्, सूर्याभावेपि क्षेत्रस्वभावात् 'अंधे तमं' अन्धतमसमतिशयान्धकारयुक्तं 'दुष्पतरं महंत' दुष्मतरं महान्तम् दुःखेन तत्तुं योग्यम्, तथा एवंभूतं नरकं क्रूरकर्माणः स्वपापोदयाद् गच्छति । ' जत्थ-यत्र' 'उडूं अहेअं तिरियं दिसासु' ऊर्ध्वमधस्तिर्यदिशासु - उपरि नीचैः तिर्यगिति विसृषु दिक्षु 'समाहिओ' समाहितः सम्यग् व्यवस्थापितः 'अगणी' अनि 'झियाई' ध्मायते ऊर्ध्वास्तिर्यक्षु दिक्षु यत्र जाज्वल्यमानो ज्वलिताग्निः प्रज्वलति तत्र पापिजनाः व्रजन्तीति भावः ॥११॥ दिशाओं में अग्नि प्रज्वलित रहती है, ऐसे नरक में पापी प्राणी उत्पन्न होते हैं ॥११॥ टीकार्थ -- जहां सूर्य का अभाव है ऐसा असूर्य नामक एक नरक है जो कुंभिका की आकृति का है । यद्यपि सभी नरक सूर्य के प्रकाश से रहित ही है तथापि वे घोर ताप से युक्त हैं क्योंकि सूर्य के अभाव में भी ताप होना उस क्षेत्र का स्वभाव है । वह नरक निविड़ (भयंकर) अन्धकार से युक्त है, दुस्तर है और महान् है । वहां ऊपर, नीचे तथा तिर्यक दिशाओं में सम्यक् प्रकार से व्यवस्थापित अग्नि जलती रहती है। ऐसे नरक में पापीजन पडते हैं ॥११॥ અને તિરકસ દિશાઓમાં અગ્નિ પ્રજવલિત રહે છે, એવી નરકમાં પાપી જીવા ઉત્પન્ન થાય છે. ૧૧ા ટીકા—અસૂય નામના એક નરકના આકાર કુલિકા જેવા છે, તેમાં સૂર્યના અભાવ છે. જો કે બધા નરકા સૂર્યના પ્રકાશથી રહિત છે, છતાં પણ તે નરકા ઘેાર તાપથી યુક્ત છે, કારણ કે સૂર્યના અભાવમાં પશુ તે ક્ષેત્રમાં તાપના સદૂભાવ રહે છે. તે ક્ષેત્રના એ स्वभाव (पक्ष) જ છે. તે નરક ઘાર અધકારથી યુક્ત છે. વળી તે દુસ્તર અને મહાન છે. તેમાં ઊંચે, નીચે અને તિર્ દિશાઓમાં વ્યવસ્થિત- (ગાવાયેલેા) અગ્નિ સતત મળતા જ રહે છે. પાપી લેાકેા એવા નરકમાં ઉત્પન્ન થાય છે. ૧૧૫ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy