SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ % 3DA D ERS समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.२ स्खलितचारित्रस्य कर्मबन्धनि० ३२५ सुविमुक्ता-रागद्वेषात्मकस्त्रीसंपर्केण रहितः (आमोक्खाए) आमोक्षाय-मोक्षपर्यन्तम् (परिवज्जासि) परिव्रजेत्-संयमानुष्ठानं कुर्यात् , (त्तिबेमि) इत्यहं ब्रवीमिकथयामीति ॥२२॥ टीका-'धूयरए' धूतरजाः-धूतमपनीतं रज स्वीपश्वादिसंपर्कजनितं मलं येन स धूतरजाः। 'धूयमोहे' धूतमोहः-धूतः अपनीतः मोहो रागद्वेषरूपो येन स धूतमोहः। 'से वीरे' स वीरः प्रभुः 'इच्चेवमाहु' इत्येवमाहु 'तम्हा' अज्झत्थविसुद्धे' यस्मात् स्त्रीसंपर्करहितो रागद्वषविमुक्तश्च । तस्मात् अध्यात्मविशुद्धः स भिक्षुः। विशुद्धं रागद्वेषाभ्यां-रहितम् अध्यात्म अन्तःकरणं यस्य सः अध्यात्मविशुद्रो भिक्षुः। 'सुविमुक्के' सुविपमुक्तः, स्व्यादिसंपर्करहितः। 'आमोक्खाए' आमोक्षाय- अशेषकर्मक्षयपर्यन्तम् 'परिचए' परिव्रजेत् , संयमाऽनुष्ठानेन परिव्रजेत्, संयमायोद्योगवान् आत्मा वाला और रागद्वेषजनक स्त्रीसम्पर्क से रहित भिक्षु मोक्षप्राप्ति पर्यन्त संयम का अनुष्ठान करे । त्ति बेमि-ऐसा मैं कहता हूँ ॥२२॥ टीकार्थ-जिसने स्त्री पशु आदि के सम्पर्क से उत्पन्न होने वाले मल (पाप) को हटा दिया है, तथा रागद्वेष रूप मोह को नष्ट कर दिया है, उस वीर प्रभु ने इस प्रकार कहा है। इस कारण राग और द्वेष से रहित अन्तःकरण वाला तथा स्त्रीसम्पर्क से रहित मिक्षु साघु तब तक संयमानुष्ठान करता रहे जब तक उसे मोक्ष प्राप्त न हो जाय । આમાવાળા, રાગદ્વેષ જનક સ્ત્રીસંપર્કથી રહિત સાધુએ મેક્ષપ્રાપ્તિ થાય ત્યાં सुधी सयमनी माराधना ४२वी नसे. 'त्ति बेमि' से हुई छुः ॥२२॥ --णे श्री, पशु माहिना ५5थी G4-1 ना२। २०४ (५।५) ને દૂર કરી નાખ્યું છે, જેણે રાગદ્વેષ જનિત મહને નાશ કરી નાખે છે, એવા મહાવીર પ્રભુએ આ પ્રમાણે પ્રરૂપણા કરી છે. તેથી રાગ અને દ્વેષથી જેનું અન્તઃકરણ રહિત છે અને જેણે સંપર્કને સર્વથા પરિત્યાગ કર્યો છે, એવા સાધુએ સંયમની આરાધના કર્યા કરવી જોઈએ તેણે ક્યાં સુધી સંયમની આરાધના કર્યા કરવી? આ પ્રશ્નનો જવાબ એ છે કે-મોક્ષપ્રાપ્ત થાય ત્યાં સુધી તેણે સંયમની આરાધના કરવી જોઈએ. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy