SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९८ सूत्रकृताजस्ले अन्वयार्थ:--(सागपागाए सुफणि) शाकपाकाय सुफणि च तपेलीति लोकप्रसिद्धम् आनीय देहि तथा 'आमलगाई दगाहरणं च' आमलकान्युदकाहरणं च (तिलक करणिमंजणसलागं) तिलक करणीमंजनशलाकां च तथा (घिसु) ग्रीष्मे मे= मम (विहूणय) विधृनकं च व्यजनं (विजाणेहि) विजानीहि एतत्सर्व देहीति ॥१०॥ ____टीका-'सागपागाए' शाकपाकाय-शाकानां मुफ्तण्डुलादीनां च पाकाय रंधनायेत्यर्थः 'मुफणिं च' मुगिं च अनायासेन फण्यते पाच्यते शाकं तण्डुलादिकं यत्र तत् सुफणि स्थालीपीठरादिकम् (थाली-तपेली) आनय। तथा 'आमलगाई' आमलकानि धात्रीफलानि, पात्रसंमार्जनायन्युदकाहरणं च' आंवला तथा जल रखने का पात्र लाओ तथा सिलगकरणिमंजणसलागं-तिलककरणीमञ्जनशलाकां' तिलक और अञ्जन लगाने के लिये सलाई लामो तथा धिंसु मे विएणयं विजाणेहिग्रीष्मे मे विधूमकमपि जानीहि' ग्रीष्मकाल में हवा करने के लिये पंखा लाकर मुझे दो॥१०॥ ____ अन्वयार्थ-शाक पकाने के लिए सुफणि (तपेली) लाकर दो। आंवला ला दो, पानी का पात्र ला दो, तिलक करने के लिये तथा अंजन आंजने के लिए सलाई ला दो। ग्रीष्मकाल में हवा करने के लिए पंखा ला दो ॥१०॥ टीकार्थ--शाक, दाल और चावल पकाने के लिए सुफणि अर्थात् तपेली ला दो। जिसमें शाक आदि सरलता से पकाए जा सके वह मुफणि कहलाती हैं । बरतनों को साफ करने के लिये, शरीर का Himni Na Anu माटे पात्र हावी आपो. तथा 'तिलगकरणिमंजण. सलाग-तिलककरणीमञ्जनशलाकां' तिRs ४२१॥ भाटे तिasanी मने मrg anा भाटे मनसणी मावी भाप तथा 'पिंस मे विणयं विजाणेहि-ग्रीष्मे मे बिधूनकं विजानीहि' श्रीमi पापा माटे ५ । भने सावी आयो॥१०॥ સૂત્રાર્થ–શાક આદિ બનાવવા માટે તપેલી લાવી દે. ઘરમાં આમળા થઈ રહ્યા છે, તે અત્યારે જ બજારમાં જઈને આંબળાં લઈ આવે. પાણી ભરવા માટે જળપાત્ર લાવી દે. ચાંલ્લો કરવાની તથા આંજણ આંજવાની સળી લાવી દે. ગ્રીમ ઋતુ શરૂ થઈ છે, તેથી બફારો ઘણે જ થાય છે, માટે હવા ખાવા માટે પંખે લાવી દે. ૧૦ સૂત્રાર્થ-શાક, દાળ, ભાત આદિ રાંધવાને માટે તપેલીએ લાવી દે. (સૂત્રમાં 'सफणि' ५४ ४ मा ५वाना साधन माटे १५यु छ, तथा तन मथ તપેલી થાય છે.) વાસણ માંજવા માટે સ્નાન આદિ શરીરસંસ્કાર માટે તથા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy