________________
समार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलित चारित्रस्य कर्मबन्धनि० २८३ प्रध्नन्ति-साधोः शिरसि स्वकीयपादयोः प्रहारं कुर्वन्ति । प्रकुपितायास्तस्याः पादौ स्वशिरसि धारयति, सर्वथा विषयासक्तत्वात् —
सिंहादयो महान्तोऽपि प्राणिनः स्त्रीसंनिधौ कातरा भवन्ति, उक्तश्च - 'व्याभिन के सरबृद्दच्छि रसश्व सिंहाः, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरेषु शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥ | १ ||
तदेवं विषयासक्तमनाः हि पादद्यात विडंबनामपि प्राप्नोति मूढस्तस्मात् साधुः तस्यामासक्ति परित्यजेद् इति भावः ॥ २ ॥
मूलम् - जई केसिया णं मैंए भिक्खू जो विहरे सह मिथीए । केसीण विहं विस्तं नन्नत्थे म चरिजांसि ॥३॥
छाया -- यदि केशिकया खलु मया भिक्षो ! नो विहरेः सह स्त्रिया । केशानप्यहं लुंचिष्यामि नान्यत्र मया चरेः ॥ ३ ॥
पास सिंहादि बडे बडे प्राणी भी कायर हो जाता है, कहा भी है'व्याभिन्न केसर' इत्यादि
'फैली हुई केसर (अयाल) के कारण विस्तृत सिर वाले सिंह, झरते हुए मद से युक्त गण्डस्थलों वाले अर्थात् मदोन्मत्त हाथी, तथा बुद्धिमान् और समरशर नर भी स्त्री के समीप कायर हो जाते हैं' ।
इस प्रकार जिनका चित्त कामासक्त हैं, वे लातों के घात की विड म्बना को भी प्राप्त होते हैं। इसलिये साधु स्त्री में आसक्ति को छोड दे ॥२॥ खीनी सभीयमा प्रायर मनी लय छेउछु पशु छे-व्याभिन्न के. सर' इत्याहि
‘વિખરાયેલી કેશવાળીને કારણે ભરાવદાર મસ્તકવાળા, સિંહ, જેના ગ’ડસ્થળમાંથી મદ ઝરી રહ્યો છે એવા મદોન્મત્ત ગજરાજ અને બુદ્ધિમાન અને સ'ગ્રામશૂર નર પશુ સ્ત્રીની પાસે કાયર (નરમ ઘેંસ જેવા) ખની જાય છે.' આ પ્રકારે જેનુ ચિત્ત કામાસક્ત હોય છે, એવા પુરુષાને સ્ત્રિઓની લાતાના પ્રહારો પણ સહન કરવાના પ્રસંગ આવે છે. તેથી સાધુએ ષિએમાં આસક્ત થવું જોઇએ નહીં. રા
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨