SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ सूत्रकृताङ्गसूत्रे अन्वयार्थः -- ( अह) अथानन्तरम् (भेदमावन्नं) भेदमापन्नम् चारित्रभ्रष्टम् (छ) मूर्च्छितं स्त्रीषु गृद्धिमामुपगम् (काममतिव) काममतिवर्तम् कामाभिलाषुकम् (तु) तंतु (भिक्खु) भिक्षु साधु सा स्त्री (पलिनिंदिया) परिभिद्य स्ववशीभूतं ज्ञात्वा (तो पच्छा णं) ततः पश्चात् खल (पादुद्धर) स्वकीयपादौ उद्धृत्य (मुद्धि) मूर्ध्नि साधोः शिरसि (पति) मन्नन्ति पदद्भ्यां शिरसि ताडयन्ति साधोरिति ॥ २ ॥ टीका – 'अ३' अथ - अनन्तरम्, स्त्रीसंसक्तेः पश्चात् 'भेदमाकन्न' भेदमापन्नम् -भेदं चारित्रस्खलनम् आपन्नं प्राप्त सन्तम् । 'मुच्छिये' मूच्छित - स्त्रीषु आसक्तम् 'भिक्खु" भिक्षु साधुम् 'काममतिवद्ध' काममतिवर्तम्, कामेषु मतेबुद्धेर्वर्त्तनं प्रवृत्तिर्यस्य इत्थंभूतम् कामाऽभिलाषुकम् | 'पलिभिंदिया' परिभिव, 'मामुपेत्य अस्माकं कथनानुसारेण सर्वं करिष्यति' इत्येवं ज्ञात्वा सा स्त्री 'वो पच्छा' ततः पश्चात् (पादुदछु ) (पादावुद्धत्य = स्वकीयपादावुद्धृत्य 'मुद्धि' पद्दणंति' मूर्ध्नि अन्वयार्थ - - इसके पश्चात् भेद को प्राप्त अर्थात् चारित्र से भ्रष्ट स्त्रियों में गृद्ध और काम के अभिलाषी उस भिक्षु को वह स्त्री अपने वश में हुआ जानकर अपने पांव ऊँचे उठाकर साधु के मस्तक में प्रहार करती है ॥२॥ टीकार्थ-- स्त्री के प्रति आसक्ति हो जाने के पश्चात् चारित्र से भ्रष्ट स्त्रियों में आसक्त तथा काम के इच्छुक साधु को अपने अधीन हुआ जानकर अर्थात् 'यह अब मेरे कथनानुसार ही सब करेगा' ऐसा समझकर वह स्त्री उस साधु के सिर में लातों का प्रहार करती है और वह साधु विषयासक्त होकर इतना पतित हो जाता है कि कुपित हुई उस स्त्री के मार को भी खाता है। अधिक क्या कहा जाय स्त्री के सूत्रार्थ—त्यार माह-यास्त्रिथी भ्रष्ट थयेला, स्त्रीभेोभां शृद्ध (आसक्त), અને કામલેગાની અભિલાષાવાળા તે ભિક્ષુને તે સ્ત્રી પેાતાને વશ થઈ ગયેલા જાણીને, પગ ઊંચા કરીને તેના મસ્તક પર લાત પણુ લગાવે છે. ારા ટીકા સ્ત્રીમાં આસક્ત થયા બાદ, ચારિત્રથી ભ્રષ્ટ થયેલા, શ્રીલાલુપ અને કામવાસનાથી યુક્ત એવા તે સમભ્રષ્ટ સાધુને પૂરે પૂરા પેાતાને અધીન થયેલા જાણીને-એટલે કે તે હવે પેાતાના કહ્યા અનુસાર જ કરશે એવુ' સમજીને-તે સ્ત્રી તે સાધુના મસ્તક પર લાતાના પ્રહાર કરે છે, અને તે સાધુ વિષયાસક્ત થવાને લીધે એટલા પ્રતિત થઇ ગયા હૈાય છે કે કુપિત થયેઢી તે સ્ત્રીને માર પણુ સહન કરી લે છે. મેટા મેટા પ્રાણી પશુ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy