SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. ४ उ. १ स्त्रीपरीषहनिरूपम् अन्वयार्थः --- (आमंतिय) आमंत्र्य (उस्सविया) उच्छ्राय्य - विश्वासमुपाध (आयसा) आत्मना - स्वकया भोगं कर्तुं (भिक्खु ) भिक्षु साधु (निमंतंति) निम न्त्रयन्ति - प्रार्थयन्ति स्त्रियः । (से) सः - साधुः (एयाणि सद्दाणि) एतान् शब्दान् (विखवरूत्राणि) विरूपरूपान - अनेकमकारान् पाशबन्धानिव (जाणे) जानीयादिति ॥६॥ टीका- 'आमंतिय' आमच्य - स्त्री साधु संकेतं दत्वा अर्थगत्याऽहमिदानीममुकस्थानं गमिष्यामि, भवताऽपि तदानीन्तत्रैव आगन्तव्यमिति स्वाभिप्रायेणाऽऽमन्त्रणं दवा | 'उस्सविय' उच्छ्रायय-विश्वासमुत्पाद्य विविधवाक्यरचनादिना । 'आयसा ' आत्मना = स्वकया सहोपभोगाय । 'निमंतंति' निमन्त्रयन्ति निमन्त्रणं ददाति प्रार्थयंतीति यावत् । 'एयाणि सदाणि' एतान् शब्दान् - स्त्री संबन्धिनः शब्दान् शब्दादीन् विषयान् । 'विख्वरूपाणि' विरूपरूपान् विविधमकारान् 'से' सः साधुः यथा इमे स्त्री संबद्धाः सर्वेऽपि शब्दादयो विषयाः नरकादिहेतुत्वादमर्थ २१५ अन्वयार्थ - - स्त्रियां साधु को आमंत्रित करके विश्वास उत्पन्न करके अपने साथ भोग करने के लिए निमंत्रित करती हैं । साधु इस प्रकार के शब्दों को पाशबन्ध (जाल) समझे ॥ ६ ॥ टीकार्थ- स्त्री साधु को संकेत करके आमंत्रण देती है कि मैं अब अमुक स्थान पर जाऊंगी। आप भी वहीं पर आ जाना। इस प्रकार अपने अभिप्राय के अनुसार आमंत्रण देकर विविध प्रकार की वाक्य रचना द्वारा विश्वाश उत्पन्न करती है और फिर अपने साथ उपभोग करने के लिये प्रार्थना करती है। स्त्री संबंधी इन शब्दों को या शब्द आदि विषयों को साधु नाना प्रकार के पाशबन्धन समझे । साधु को समझना चाहिये कि स्त्री संबंधी सभी शब्दादि विषय नरकादि के ---- સૂત્રાસ્ત્રીએ સાધુને આમ'ત્રિત કરીને, વિશ્વાસ ઉત્પન્ન કરીને, પેાતાની સાથે ભેગ ભાગવવાની વિનતી કરે છે. સ્રિનાં આ પ્રકારનાં વચનાને साधुग्यो पाशयन्ध (लज) ३५ समभवा ॥६॥ ટીકા સ્ત્રી સાધુને સંકેત દ્વારા એવુ' સમજાવે છે કે હુ' અમુક સ્થળે જઉં છું તમે પશુ ત્યાં આવી પહેાંચજો આ પ્રકારે આમત્રણ દઈ ને તે વિવિધ પ્રકારની વાકય રચના દ્વારા સાધુના પેાતાના પ્રત્યે વિશ્વાસ ઉત્પન્ન કરે છે. અને પેાતાની સાથે ઉપભાગ કરવાને વિનવે છે સ્ત્રીના આ શબ્દોને અથવા શબ્દ આદિ વિષયાને સાધુએ વિવિધ પ્રકારના પાશમન્ધરૂપ સમજવા જોઈએ. તેણે એ વાત બરાબર સમજી લેવી જોઇએ કે સ્રીસબ'ધી સઘળા શબ્દાદિ વિષયે નરકાદિ દુતિના કારણભૂત હાવાથી અનનાં મૂળ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy