SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७० सूत्रकृताङ्गसूत्रे मन्धादनो नाम-मेषः, 'थिमिय' स्तिमितमेव । 'दगं' उदकम् 'मुंबई' मुंक्त पिबति ‘एवं' एवम् 'विनवणित्थीसु' विज्ञापनीस्त्रीषु समागमनप्रार्थनया आग. तवतीषु स्त्रीषु समागमकरणेन । 'तत्थ' तत्र-ताशसमागमे 'दोसो दोषः 'कओ' कुतः 'सिया' स्यात् नैव तत्र कोऽपि दोष इति भावः ॥११॥ मूलम्-जहा विहंगमा पिंगा थिमियं भुंजइ देगं । एवं विन्नवाणिस्थीसु दोसो तत्थ कओ सिया ॥१२॥ छाया-यथा विहङ्गमा पिङ्गा स्तिमितं भुक्ते दकम् । एवं विज्ञापनीस्त्रीषु दोषस्तत्र कुतो भवेत् ॥१२॥ विना ही जलको पीता है, इसी प्रकार समागम की प्रार्थना के लिए आई स्त्रीके साथ समागम करने से क्या दोष हो सकता है ? तात्पर्य यह है कि ऐसा करने में कोई भी दोष नहीं है ॥११॥ शब्दार्थ-'जहा-यथा' जैसे 'पिंगा विहंगमा-पिङ्गा विहङ्गमा पिङ्ग नामक पक्षिणी 'थिमियं-स्तिमितम्' विनाहिलाये दग-उदकम्' जल 'भुजइ-भुक्ते' पान करती है, उसमें दोष नहीं है 'एवंएवम् ' इसी प्रकार 'विन्नणिधीसु-विज्ञापनीस्त्रीषु' समागम की प्रार्थना करनेवाली स्त्रोके साथ समागम करने पर 'तत्य-तत्र' उसमें 'दोसो को सिया-दोषः कुतः स्यात् ' दोष कहां से हो सकता है ? अर्थात् कोई भी दोष नहीं है ॥१२॥ માનવો જોઈએ? જેવી રીતે જળાશયમાંથી ડખેન્યા વિના પાણી પીનાર (ઘેટું પાણીમાં ઉતરીને ડબોળીને બગાડતું નથી) ને કોઈ દોષ લાગતો નથી, એજ પ્રમાણે સમાગમની પ્રાર્થના કરનાર સ્ત્રી સાથે સમાગમ કરનારને પણ કેવી રીતે દેષ લાગી શકે? આ કથનનું તાત્પર્ય એ છે કે સ્ત્રીની ઈચ્છા સંતોષવા માટે તેની સાથે સંજોગ કરવામાં કે ઈદેષ નથી, આ પ્રકારનું તે અજ્ઞાનીઓ પ્રતિપાદન કરે છે.૧ शमी -'जहा--यथा' वी शते "पिंगा विहंगमा-पिङ्गा विहङ्गमा पिंग नाम माह पक्षी 'थिमियं-स्तिमितम्' माया ॥२'दगं-उदकम् पाती 'अजइ-भुक्ते' पान ४२ छ, तमा होष नथी. 'एवं-एवम्' मा प्ररे ‘विन्नवणित्थीसु-विज्ञापनीस्त्रीषु' समागमनी प्रार्थना ४२वावाजी श्रीना साथे सभाआम ४२वाथी 'तत्थ-तत्र' मा 'दोसो को सिया-दोषः कुतः स्यात्' होष याथी હોઈ શકે? અર્થાત્ કઈ પણ દેષ નથી. ૧૨ શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy