SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे १० सव्वं नच्चा अहिट्ठए धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए आयपरे परमोयतट्ठिए ॥१५॥ ___छायासर्व ज्ञात्वा अधितिष्ठेत् धर्मार्युपधानवीर्यः । गुप्तो युक्तः सदा यतेताऽऽत्मपरयोः परमायतस्थितः ॥१५॥ अन्वयार्थ (सव्यं) सर्वम् (नच्चा) ज्ञात्वा (अहिट्ठए) अधितिष्ठेत् संवरन् (धम्मट्री) धर्मार्थी धर्मेणार्थः प्रयोजनं यस्य स तथा (उवहाणवीरिए) उपधानवीयः उपधाने उग्रतपसि पराक्रमशीलः (गुत्ते जुत्ते ) गुप्तो युक्तो मनोवाक्कायैगुप्तः, ज्ञानादिभियुक्तः (सया) सदा (आयपरे) आत्मपरयोः विषये शब्दार्थ-'सव्यं-सर्वम्' सर्व पदार्थों को 'नच्चा-ज्ञात्या' जानकर साधु अहिहुए-अधितिष्ठेत्' सर्वज्ञोक्त संवरका आश्रय लेवें 'धम्मही-धर्मार्थी, धर्म का प्रयो जन वाला बने 'उपहाणवीरिए-उपधानवीयः' तपकरने में पराक्रमशीलबने 'गुत्ते जुत्ते-गुप्तो युक्तो' इन्द्रियोंसे तथा-मन वचन और कायसे गुप्त और ज्ञनादिसे युक्त बने 'सया-सदा सर्वदा 'आयपरे-आत्मपरयोः' अपने और दूसरे के विषय में 'जए-यतेत' यत्नकरें 'परमायतहिए-परमायतस्थितः' और मोक्षकी अभिलाषा करे ॥१५॥ __ -अन्वयार्थ संयमी पुरुष समस्त पदार्थों को जानकर संबर को ग्रहण करे तथा धर्मार्थी होकर उग्र तपश्चरण में पराक्रम करे इन्द्रियों से तथा मन वचन काय से गुप्त हो और ज्ञानादिसे शहाथ-सव्व-सर्वम्' या पदार्थाने 'नञ्चा- ज्ञात्वा' तीन साधु 'अहिएअधितिष्ठेत्' सर्वज्ञात संवरने! पाश्रय से 'धमट्ठी-धर्मार्थी' धन प्रयोगनपाणी मने 'उवहाणवीरए-उपधानवीय::' त५ ४२वामा पराभशी मने 'गुत्ते जुत्ते'-गुप्तो युक्तः' धद्रियोथी अने भन, क्यन, अयथो गुप्त मने शानथी युस्त मने 'सया-सदा सर्प 'आयपरे-आत्मपरयोः' पोताना अने oilon विषयमा ‘जए-यतेत' प्रयत्न ४२ 'परमा. यतहिए-परमायतस्थितः' भने भाक्षनी मलिनापा ४२. ॥ १५॥ सूत्राथ સંયમી પુરૂષ સમસ્ત પદાર્થોને જાણીને સંવર ગ્રહણ કરે. તથા ધર્માથી થઈને ઉગ્ર તપસ્યાઓમાં પ્રયત્નશીલ રહે. તેણે મને ગુપ્ત, વચન ગુપ્ત અને કાયગુપ્ત અને જ્ઞાનાદિથી યુક્ત થવું જોઈએ. તેણે સ્વપરની યતના કરવી જોઈએ. અને મોક્ષની અભિલાષા સેવવી જોઈએ . ૧ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy