SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४६ सूत्रकृताङ्ग सूत्रे वाच्यम्' यदि एवं मतिस्तदा वच्मि-मोक्षस्य त्यागः कथं न विहितः, तस्यापि अनेकविधकष्टकार्यजन्यत्वात् । न हि दुःखसंयोगात् त्यागो युक्तः । किन्तु दुःखपरिहाराययत्नातिशयो विधेयः । 'नहि मृगाः सन्तीति शालयो नोप्यन्ते" इति न्यायात् , इत्याशङ्कायां-कामादीनामसारत्वेन दुःखपरंपराजनकत्वात् कामः त्यक्तव्य एवेत्युपदिशति सूत्रकारः-'मा पच्छा असाहुया' इत्यादि । मूलम् मा पच्छा असाहुया भवे अच्चेहि अणुसास अप्पगं । अहियं च असाहु सोयइ, से थणइ परिदेवइ बहू ॥७॥ छायामा पश्चादसाधुता भवेद् अत्येहि अनुशाधि आत्मानम् । अधिकं चासाधुः शोचते स स्तनति परिदेवते बहुः ॥७॥ कहा जाय तो मैं यह कहता हूँ कि मोक्ष का भी परित्याग करना चाहिए क्योंकि यह भी अनेक प्रकार के कष्टों से प्राप्त होता है। दुःखों का संयोग होने से उनका त्याग कर देना उचित नहीं है हाँ दुःखो से बचने का ही खूब प्रयत्न करना चाहिए । कहावत है -" न हि मृगाः सन्तीति शालयो नोप्यन्ते” इति न्यायात् हरिण है अतएव धान्य ही बोना बंद नहीं कर दिया जाता । इस आशंकापर अतएव सूत्रकार यह उपदेश करते हैं कि काम आदि निस्सार हैं और दुःखो की परम्परा को उत्पन्न करते हैं -"मा पच्छा असाहुया" इत्यादि પણ કરી શકાય કે મેલને પણ પરિત્યાગ કરે જોઈએ, કારણ કે અનેક પ્રકારના કષ્ટો સહન કર્યા બાદ મેક્ષની પ્રાપ્તિ થાય છે. દુઃખને સંગ ઉત્પન્ન કરનારા હોવાથી તેમને ત્યાગ કરવો ઉચિત નથી, હા, દુઃખેથી બચવા માટે ખૂબ પ્રયત્ન કરવો જોઈએ. કહ્યું પણ છે 3-" नहि मृगाः सन्तीति शालयो नोप्यन्ते” “ ७२णांमा छ, माटे धान्यनु पावतर જ બંધ કરી દો, એવું કોઈ સ્વીકારતું નથી ” એજ પ્રમાણે દુઃખનો સંગ હેવાથી કામગને પણ ત્યાગ કરવાનું કઈ કહેતે તેને પણ સ્વીકારી શકાય નહીં. આ શંકાનુ નિવારણ કરવાને માટે સૂત્રકાર કહે છે કે કામભોગે નિસાર છે અને દુઃખની પરંપરાના न छ'-" मा पच्छो अलाहुया" त्या શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy