SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ६१४ सूत्रकृताङ्गसूत्रे सुजुष्टं सम्यक सेवनं कृतम् (तेसिं) तेषामेव (सुविवेगं ) सुविवेक उत्तमो विवेकः (आहिए) आहितः = प्रसिद्धो जातः तएव च ( पणया) प्रणता धर्म प्रतीति ॥२९॥ टीका 'माहणे' माहनः = साधुपुरुषः 'छन्नं च' छन्नं मायाम् 'पसंसं' प्रशस्यं लोभम् 'णो करे' नो कुर्यात् तथा 'उक्को' उत्कर्ष मानम् ' पगासं च' प्रकाशं क्रोधम् च ( नय) न करे' षट्कायरक्षको मुनिः कदाचित् माया, लोभ, मान, क्रीधादि रूप कषायान् नो कुर्यादित्युपदेशः । 'जेहिं' यैः 'घुयं' धुतं विनाशितम् अष्टविधं कर्म 'मुजोसियं' सुजुष्टं = सम्यग्रूपेण संयमानुष्ठानं कृतम् । ' तेसिं' तेषामेव ' सुविवेग आहिए' सुविवेक आहितः उत्तमो विवेकस्तेषां च प्रसिद्धः । ' पणया' प्रणतास्त एव धर्मं प्रति प्रणताः धर्मपरायणाः सन्ति, साधुभिः क्रोधमानमायालोभादयो न करणीयाः । यैर्हि अधर्मप्रणाशकं कर्मविनाशकं संयमानुष्टानं कृतम्, तेषामेवोत्तमो विवेको लोके प्रथितः, तथा त एव धर्मतत्परा इति लोके प्रशंसिता भवन्तीति भावः ||२९| - टीकार्थ साधु पुरुष क्रोध, मान, माया, और लोभ न करे अर्थात् पटुकाय का रक्षक मुनि इन चारों कषायों का सेवन न करे। जिन महापुरुषोंने आठ प्रकारके कर्मों को नष्ट किया है और सम्यक् प्रकार से संयमका अनुष्ठान किया है, उन्हीं का विवेक उत्तम कहा गया है । वही वास्तव में धर्मपरायण हैं । अभिप्राय यह है कि जिन्होंने अधर्म को तथा कर्मों को नष्ट करने वाला संयमानुष्ठान किया है, उन्हीं का उत्तम विवेक लोक में विख्यात है उन्हीं की धर्म में तत्पर हैं इस प्रकार की प्रशंसा होती है || २९ ॥ - टीअर्थ - સાધુએ ક્રાધ, માન, માયા અને લાભના ત્યાગ કરવા જોઇએ, એટલે કે છકાયના જીવાના રક્ષક મુનિએ કષાયાનું સેવન કરવુ જોઈએ નહી' જે મહાપુરૂષાએ આઠ પ્રકારના કાંના ક્ષય કર્યા છે અને સમ્યક્ પ્રકારે સંયમનુ પાલન કર્યું છે, તેમના વિવેકને જ ઉત્તમ કહ્યો છે. એવા પુરુષા જ ખરી રીતે ધર્મપરાયણ ગણાય છે. આ કથનનુ તાત્પર્ય એ છે કે જેમણે અધર્માંના તથા કાને નાશ કરનાર સોંયમાનુષ્ઠાન કર્યાં છે તેમના જ ઉત્તમ વિવેક લેાકમાં વિખ્યાત છે તેમની જ આ પ્રકારે પ્રશંસા થાય છે કે “ આ માણુસ ધર્મપરાયણ છે” ! ગાથા ૨૯ ૫ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy