SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ६०९ समयार्थबोधिनी टीका प्र. थु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः नता नासक्ताः (ते) ते पुरुषाः (आहियं) आख्यातम् = आत्मान व्यवस्थित मित्यर्थः, ( समाहिं समाधिं रागद्वेषत्यागरूपं धर्मध्यानरूपं वा ( जाणंति) जानंति = तत्त्वतो नान्ये इति ॥ २७ ॥ टीका हे शिष्य ! 'पुरा' पुरा = पूर्वस्मिन् काले 'पणामए' प्रणामकान् = शब्दादिविषयान् प्रणामयति पातयन्ति नरकनिगोदादि कुगतिं ये ते प्रणामाः शब्दादयो विषयमार्गास्तान ' मा पेह' मा प्रेक्षस्य पूर्वानुभूतशब्दादिविषयान् नानुस्मर, तेषां स्मरणं मा कुरु । किन्तु 'उबहिं' उपधिम् = मायामष्टविधं कर्म या, 'घृणित्तए' धूनयितुमपनेतुम्, 'अभिकंखे' अभिकांक्षेत् माया कर्मणो नशाय प्रवृत्तिं कुरु, 'दूमण' दुर्मनसः मनोविकारकारिणो ये शब्दादि 'तेहि' तेषु 'जे' ये 'णो गया' नो नताः = नासक्ताः 'ते' एव सन्मार्गानुष्ठायिन पुरुषाः 'आहियं' आख्यातं = स्वात्मनि स्थितम् 'समाहिं' समाधिम् = रागद्वेपयोस्त्यागं धर्मध्यानं वा 'जाणंति' जानन्ति । पुरुष आसक्त नहीं हैं, वे आत्मा में रही हुई समाधि को रागद्वेष का परित्याग या धर्मध्यान रूप समाधि को वास्तविक रूप से जानते हैं । अन्य लोग उसे नहीं जानते ॥ २७॥ टीका 'प्रणामक' का अर्थ है कामभोग । जो नरकनिगोद आदि आदि गतियों में जीव को ले जाते हैं वे प्रणामक कहलाते हैं । पूर्वकाल में जो कामभोग भोगे हों, उनका स्मरण मत करो । किन्तु उपधि अर्थात् माया को अथवा आठ प्रकार के कर्मों को दूर करने की आकांक्षा रक्खो अर्थात् माया और कर्मों को नष्ट करने के लिए प्रवृत्ति करो । मन में विकार उत्पन्न करने वाले शब्दादि विषयों में जो आसक्त नहीं है, वे पुरुष ही सन्मार्ग વિષયભાગામાં જે પુરુષો આસક્ત થતા નથી, તેએ સમાધિને રાગદ્વેષના પરિત્યાગ રૂપ સમાધિને અથવા ધધ્યાન રૂપ સમાધિને-વાસ્તવિક રૂપે જાણે છે, અન્ય પુરુષો તેને જાાણતા નથી. પારણા -टीअर्थ 66 પ્રણામક ” એટલે ‘ કામલેાગ ' જે નરકનિગોઢ આ િ ગતિમાં જીવને લઇ જાય છે, તેમને પ્રણામક કહે છે, પૂર્વકાળે જે કામભાગો ભાગવ્યા હાય તેનું સ્મરણ ન કરો, પરન્તુ ઉપધિ એટલે કે માયાને અથવા આઠ પ્રકારના કને દૂર કરવાની જ આકાંક્ષા રાખો, એટલે કે માયા અને કર્માંને દૂર કરવાને માટે પ્રયત્નશીલ રહે. જેએ મનમાં વિકાર ઉત્પન્ન કરનારા શખ્વાદ્રિ વિષયામાં આસક્ત હાતા નથી, એવા પુરુષો જ સન્માનુ सू. ७७ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy