SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ निजपुत्रेभ्यः भगवादि नाथोपदेशः ५६७ रागद्वेषरहित एव 'चरे' चरेत् एकः नास्ति अतिरिक्तः सहकारी यस्य स एकः, द्रव्यतोऽसहायः भावतो रागद्वेषादिरहितः चरेत् । ' ठाणं' स्थानम्, तथा एक एव रागद्वेषरहित एव कायोत्सर्गादिकं कुर्यात् । तथा 'आसणे सयणे' आसने शयने - आसनेऽपि रागद्वेषविरहित एव तिष्ठेत् । तथा शयनेऽपि रागद्वेषरहितो भवेत् । 'समाहिए सिया समाहितः स्यात्, धर्मध्यानादियुक्तोऽपि स्यात् । अयं भावः - सर्वास्वप्यवस्थासु आसनशयनस्थानादिषु रागद्वेषरहितः समाहितएव स्यात् । मनो वचोभ्यां गुप्तः तपसि पराक्रमशीलः साधुः स्थानासनशयनेषु एक एव वसन्न, धर्मध्यानयुक्तो भूत्वा सर्वदा रागद्वेषरहितः एव विचरे दिति साधवे उपदेशः क्रियते । एकाकि विहारनिषिद्धत्वेन एक शब्देनात्र रागद्वेपरहित इत्यर्थः || १२ || पुनरपि उपदिशति सूत्रकारः - ' णो पीहेण याव, इत्यादि । ४ ५ ७ ६ णो पीहेण याव ९ १० १२ ११ पुट्ठे ण उदाहरे वयं मूलम् ८ ३ २ पंगुणे दारं सुन्नघरस्स संजए । १३ ૧૩ १५ १६ ण समुच्छे णो संथरे तणं ॥१३॥ छाया नो पिदध्यान यावत् प्रगुणयेद्द्द्वारं शून्यगृहस्य भिक्षुः । पृष्टो नो हरेद्वाचं न समुच्छिन्द्या न्नो संस्तरे चणम् ||१३|| रहित होकर हो कायोत्सर्ग आदिकरे । आसन पर भी रागद्वेष से रहित होकर बैठे। शयन में भी रागद्वेष से रहित हो तथा धर्मध्यान आदि से युक्त भी हो । तात्पर्य यह है सभी अवस्थाओं में आसन शयन स्थान आदिमें रागद्वेष रहित धर्मध्यान से युक्त ही हो । मन और वचन से गुप्त, तपस्या में पराक्रमवान् साधु स्थान शयन आसन आदि में एकाकी ही वसता हुआ, धर्मध्यान से युक्त होकर सर्वदा रागद्वेष से रहित ही विचरे । यह साधु के लिए उपदेश किया गया है। एकाकी विहार निषिद्ध है अतएव एकाकी शब्द से यहाँ रागद्वेष से रहित अर्थलेना चाहिए || १२ || કાયંત્સગ આદિ કરે. તેણે રાગદ્વેષથી રહિત થઇને આસનપર બેસવું અને શયનના વિષયમાં પણ રાગદ્વેષ રાખવા જાઇએ નહીં. તેણે ધર્મ ધ્યાન આદિમાં પ્રવૃત્ત થવું જોઇએ. આ કથનના ભાવાર્થ એ છે કે સાધુએ સઘળી અવસ્થાએમાં આસન, શયન સ્થાન આદિમાં રાગદ્વેષ રહિત અને ધર્મધ્યાનથી યુકત રહેવું જોઇએ મનેગુપ્ત, વચનગુપ્ત તથા તપસ્યામાં પ્રવૃત્ત સાધુ, સ્થાન, શયન, આસન, આદિમાં એકાકી જ વસે અને ધમ ધ્યાન આર્દિથી યુક્ત થઇને તથા રાગદ્વેષથી રહિત થઇને જ વિચરે. સૂત્રકારે સાધુને આ ઉપદેશ આપ્યા છે શાસ્ત્રોમાં એકલવિહારના નિષેધ ફરમાવ્યા છે, તેથી અહીં “ એકાકી ” પદ્મ , “ રાગદ્વેષથી ' રહિતના અર્થમાં વપરાયુ છે, એમ સમજવું ! ગાથા ૧૨ ૫ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy