SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ १२ समयार्थबोधिनी टीका प्र.श्रु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५५१ अहिसाधर्मस्य सुखकारकत्वात् बहुभिर्लोकः नरामरादिभिः सर्वदा नमस्कारयोग्ये धर्मे सदा समाहितो मुनिः धनधान्यादिबाह्याभ्यन्तरपदार्थे सर्वदाऽ. नासक्तो हृदजलम् इव निर्मलो भूत्वा भगवतो लोकनाथस्य काश्यपगोत्रोत्पन्नस्य महावीरतीर्थकरस्याऽहिंसादिप्रधानकं धर्म प्रकटीकुर्यादिति भावः । धर्मविषयेऽभयकुमारकथाविज्ञेया। _ 'बहुभिर्मान्यधर्मेषु जैनधर्मः परः स्मृतः । निर्मलः संस्थितस्तत्र परानुपदिशेत्सदा ॥ १ ॥ गा. ७ ॥ बहुजननमस्करणीये धर्मे अवस्थितः साधु र्यादृशं धर्म प्रकटीकुर्यात्तादृशं धर्म दर्शयितुं सूत्रकार उपक्रमते । अथवा उपदेशान्तरं कुरुते 'बहवे पाणा' इत्यादि । मूलम् वहवे पाणा पुढो सिया पत्तयं समयं समीहिया । जो मोणपदं उवट्ठिए विरतिं तत्थ अकासी पंडिए ॥८॥ तात्पर्य यह है अहिंसाधर्म सुखकारी है, अतएव वह बहुत मनुष्यों तथा देवों के द्वारा नमस्करणीय है। मुनि इस धर्म में सदैव सावधान रहे । धन धान्य आदि समस्त बाह्य और आभ्यन्तर परिग्रह में अनासक्त रहे और सरोवर के जल के जैसा निर्मल होकर लोकके नाथ, काश्यप गोत्र में उत्पन्न, भगवान् महावीर तीर्थकरके अहिंसा प्रधान धर्मको प्रकट करें। धर्मके विषय में अभयकुमारकी कथा जान लेना चाहिए । 'बहुभिर्मान्यधर्मेषु' इत्यादि । 'बहुत से माननीय धर्मों में जैनधर्म उत्कृष्ट है और निर्मल है अतएव उसका दूसरों को उपदेश करना चाहिए ॥ ७ ॥ તાત્પર્ય એ છે કે અહિંસાધર્મ સુખકારી છે, તેથી ઘણું લેકે અને દેવે પણ તેને નમસ્કરણીય માને છે તેના તરફ આદરની દષ્ટિએ જોવે છે. મુનિએ આ ધર્મની આરાધનામાં સદા સાવધાન રહેવું જોઈએ. તેણે ધન, ધાન્ય આદિ સમસ્ત બાહ્ય પરિગ્રહોને તથા આભ્યન્તર પરિગ્રહને ત્યાગ કરે જોઈએ અને પરિગ્રહમાં આસકિત રાખવી नही तेथे सरोवरना न समान निभ (विशुद्ध) २डीने, सोनाथ, अश्य५ गोत्रीय, ભગવાન મહાવીર તીર્થકરના અહિંસા પ્રધાન ધર્મને ઉપદેશ લોકોને આપે જોઈએ. यमन विषयमा समयभारनी 3था वांया सेवा नये. ४थु ५५ छ 3- "बहुभिर्मान्य धर्मेषु" त्या “જગતના ઘણું માનનીય ધર્મોમાં જૈન ધર્મ ઉત્કૃષ્ટ અને નિર્મળ છે. તેથી તે ધર્મને લોકોને ઉપદેશ દેવે જોઈએ” છે ગાથા છા શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy