SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु अ. २ उ. १ भगवदादिनाथकतो निजपुत्रोपदेशः ५२३ अन्वयार्थ:(असंवुडा) असंवृत्ताः संयमवर्जिताः, (अन्ने नरा) अन्ये नराः कंचन कातराः (अन्नेहिं) अन्येषु मातृपित्रादिषु (मुच्छिया) मूच्छिताः गृद्धाः (मोहजति) मोहं यान्ति (विसमेहिं) विषमैः, संयमहीनपुरुषैः (विसम) विषममसंयम (गाहिया) ग्राहिताः स्वीकारिताः सन्तः (पुणो) पुनः पुनरपि (पावेहिं) पापैः पापकर्मसु 'पगब्भिया'-प्रगल्भिताः धृष्टतां गता इति ॥२०॥ टीका----- 'असंवुडा' असंवृताः सर्वविरतिलक्षणसंयमभाववर्जिताः, 'अन्ने नरा' अन्ये नराः साधुभावे अपरिपकमतयः कातराः पुरुषाः, 'अन्नेहिं मूच्छिया' शब्दार्थ--'असंवुडा--असंवृताः' संयमरहित 'अन्ने नरा-अन्ये नराः' दूसरे मनुष्यः अन्नेहि--अन्येषु' मातापिता आदि दूसरे में 'मुच्छिया--मूञ्छिता' आसक्त होकर 'मोह जंति--मोहं यान्ति मोहको प्राप्त होते हैं घिसमेहि--विषमैः' संयमरहित पुरुषों के द्वारा :विसम-विषमम्' असंयमको 'गाहिया-ग्राहिताः' स्वीकार कराये हुवे वे पुरुष :पुणो--पुनः' फिर 'पावेहिं-'पापैः' पापकर्मकरने में 'पगब्भिया-प्रगल्भिताः धृष्ट होजाते हैं ॥२०॥ -अन्वयार्थसंयम से रहित कोई कायर जन माता पिता आदि में मूर्छित होकर अपनी प्रव्रज्याका त्याग करके मोहको प्राप्त होता है। असंयमी पुरूषों द्वारा माता पिता द्वारा असंयम जिन्हे ग्रहण करवाया गया हैं ऐसे वे पुनः पाप कर्मों में धृष्ट बन जाते हैं ॥२०॥ शहाथ-' असं बुडा-असंवृडाः' सयमा अन्नेनरा-अन्ये नराः' मीनल मनुष्य 'अन्नेहि-अन्येपु' माता पिता विगेरेभा 'मुच्छिया-मुच्छिताः' यासत थाने ‘मोह जति-माह यान्ति' भाडने प्रात थाय छ ‘विसमेहि-विषमैः' सयभ कार ५३षांना द्वारा 'विसम-विषमम् ' मसयम ने 'गाहिया-ग्राहिताः' स्वी२ ४२ये ते ५३५ 'पुणो-पुनः' ५ 'पावेहि-पापैः' पा५ ४२वामा ‘पगन्मिया-प्रगल्भिताः' ધૃષ્ટ થઈ જાય છે. પર -सूत्राथમાતાપિતા આદિ પ્રત્યેના મૂછભાવને કારણે કઈ કઈ કાયર સાધુઓ પિતાની પ્રવજ્યાને (સંયમને) ત્યાગ કરીને ફરી સંસારમાં પ્રવેશ કરે છે. અસંયમી પુરૂ દ્વારા માતાપિતા દ્વારા જેમને અસંયમ ગ્રહણ કરાવવામાં આવ્યો છે એવાં તેઓ પાપકર્મમાં એવા તો પ્રવૃત્ત થઈ જાય છે કે પાપકર્મ કરતાં તેઓ લજિજત પણ થતા નથી પર શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy