SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५२२ सूत्रकृताजपचे सुव्वस्थितो भवेत् । तस्मात् 'पोस णो' पोषय नपोषणं कुरु । नवजात दीक्षं मातृपितृपुत्रकलत्रादयो बान्धवाः शिक्षयन्ति, अयं ममेति मत्वा ते कथयन्ति । हे पुत्र ! भवदर्थ वयं अतिदुःखिनो भवेम। भवन्तं विहाय नान्यः कधिदस्त्यस्माकं शरणम् । त्वं पश्य, त्वमसि विद्वान् अतस्त्वमस्मान् पालय । अन्यथा साधुभावमासाध तत्त्यागात् अयं लोकस्तु त्वया विनाशित एव । अस्माकमपालने परलोकमपि नाशयिष्यसि । स्वजनानां परिपालनेन महापुण्यप्राप्ति भवति । अस्मान्पालयेत्याधुपसर्ग करोतीति ॥१९॥ ___ पूर्वोपदशितोपसर्ग धिताः के वन मलिनसत्वाः पुनरपि संसारमेवाऽऽविशन्ति, इत्याह- 'अन्ने' इत्यादि । मूलम् अन्ने अन्नेहि मूच्छिया मोहं जंति नरो असंवुडा विसमं विसमेहिं गाहिया ते पावेहि पुण्णो पगब्भिया ॥२० छायाअन्येऽन्येषु मूच्छिता मोहं यान्ति नरा असंवृताः। विषमं विषम हितास्ते पुनः पापैः प्रगल्भिताः ॥२०॥ अतः हमारा पालन करो । अन्यथा साधु होकर तुमने यह भव तो बिगाड ही लिया है, हमारा पालन न करने के कारण परलोक भी नष्ट कर डालोगे स्वजनों का पालन पोषण करने से महान् पुण्यकी प्राप्ति होती है । अतएव तुम हमारा पालन करो । इस प्रकार वे उपसर्ग करते हैं ॥१९॥ पूर्वोक्त उपसर्गों से पीडित होकर कोई कोई दुर्बल हृदय पुनः संसार में प्रवेश करते हैं, यह कहते है- 'अन्ने' इत्यादि । કોઈ આધાર નથી. તમે ઘણું જ વિદ્વાન છે, છતાં આટલું પણ સમજતા નથી. અમારું પાલન પોષણ કરવાની તમારી ફરજ છે. તમારી ફરજ ચુકીને તમે આ ભવ તે બગાડે જ છે અને પરભવ પણ બગાડવાના જ છો. સ્વજનેનું પાલન પોષણ કરવાથી મહાન પુણ્યની પ્રાપ્તિ થાય છે. માટે તમે સંસારી બની જઈને અમારું પાલન કરે આ પ્રકારની શિખામણ તેઓ તે નવદીક્ષિત સાધુને આપે છે. આ પ્રકારે તેઓ ઉપસર્ગ કરે છે. ગાથાના પૂર્વોક્ત ઉપસર્ગોથી પીડિત થઈને કઈ કેઈનબળા મને બળવાળા સાધુઓ સંસારમાં ५७ छे, ते पात सूत्रा२ वे ४८ ४२ छ "अन्ने,' त्याह શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy