SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५१५ अन्वयार्थः (जइ) यदि ते मातापित्रादयः, (कालुणियाणि) कारुणिकानि करुणाप्रधानानि वचनानि कार्याणि वा (कासिया) कुर्युः (जइ) यदि ते (पुत्तकारणा) पुत्रार्थम् पुत्रमेकमुत्पाद्य ततः प्रवज्याग्रहीतव्येत्यर्थः, (रोयंतिय) रुदंति च रोदनमपि कुर्युः, तथापि (दवियं) द्रव्यम् रागद्वेषरहितत्वान्मुक्तिगमनयोग्यत्त्वाद्वाद्रव्यभूतम् भव्यं (समुट्ठियं) समुत्थितं संयमपालनतत्परम् (भिक्खू) भिक्षु साधुम् (णो) नो नैव (लब्भंति) लभंते प्राप्नुवन्ति तथा (ण संठवित्तये) न संस्थापयितुम् गृहवासे तं स्थापयितुं शक्ता न भवन्तीत्यर्थः ॥१७॥ शब्दार्थ-'जइ-यदि' यदि वे 'कालुणियाणि-कारुणिकानि' करुणामय वचनबोले अथवा करुणामय कार्य 'कासिया-कुर्युः' करे 'जइ-यदि' यदि वे 'पुत्तकारणा-पुत्रकारणात् ' पुत्रके लिये 'रोयंति य-रुदंति च' रुदन करे तोभी 'दवियं-द्रव्यम्' द्रव्यभूत 'समुट्ठियं-समुत्थितम्' संयम करनेमें तत्पर 'भिक्खुभिक्षुम् साधुको 'नो-नैव' नहीं 'लभंति-लभंते' प्रव्रज्यासे भ्रष्ट करसकते है तथा 'ण संठवित्तये-न संस्थापयितुम्' वे उन्हें गृहस्थलिंग में नहीं प्रवेश करासकते हैं।१७। अन्वयार्थ । यदि माता पिता आदि करुणाजनक वचन कहे या कार्य करें। अगर वे पुत्र के लिए रोएँ अर्थात् ऐसा कहे कि एक पुत्र उत्पन्न करके फिर दीक्षा ले लेना, तो भी रागद्वेष से रहित या मुक्तिगमन के योग्य मोक्षाभिलाषी तथा संयम पालन में तत्पर साधु को वे प्राप्त नहीं कर सकते और उसे गृहवास में स्थापित नहीं कर सकते ॥१७॥ शहाथ-'जइ-यदि'- तेमा 'कालुणियानि-कारुणिकानि' समय क्यन मासे अथवा दुःयमय जाय 'कासिया-कुयुः ४२ 'जइ-यदि' ते 'पुत्तकारणापुत्र कारणात् ' पुत्रना भाटे ‘रोयंति य-रुदंति च' ३४न ४२ ते ५ दविय - द्रव्यम्' द्रव्यभूत 'समुट्ठिय-समुत्थितम्' संयम ४२१मा तत्५२ 'भिक्खु-भिक्षुम्' साधुने 'नो-नैव' नहीं 'लभति-लभंते' प्रवन्याथी भ्रष्ट ४२ छ, तथा 'ण संठवित्तयेन संस्थापयितुम्' तेसो तेभने अरथसिंगमा प्रवेश ४२वी २४वा समर्थ नथी. ॥२७॥ - सूत्रार्थ -- જે માતાપિતા આદિ કરુણાજનક વચનો કહે, અથવા કરૂણાજનક કાર્ય કરે એટલે કે આઝંદાદિ કરે, તે પણ સંયમનું પાલન કરવાને દૃઢનિશ્ચયી બનેલા તે મુનિને ચલાયમાન કરી શકતા નથી. એટલે કે તેઓ તેને એવી કાકલૂદી કરે કે ”એક પુત્ર ઉત્પન્ન કરીને તું દીક્ષા લેજે“, તે પણ રાગદ્વેષથી રહિત, મુકિતગમનને ગ્ય, મેક્ષાભિલાષી તથા સંયમપાલનમાં તત્પર સાધુને ગૃહવા સર્મા સ્થાપિત કરવાને સમર્થ બની શકતા નથી. I૧છા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy