SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयाथे:%3 (अणगारं) अनगारम् मुनिम् तथा (एसगं) एषणाम् प्रति (उठिय) उत्थितं तत्परम् (ठाणट्ठियं) स्थानस्थितम् उत्तरोत्तरसंयमस्थानाध्यासितं (तवस्सिणं) तपस्विनम् अनशनादितपोनिष्टप्रदेहम् (समणं) श्रमणं (डहरा) दहराः पुत्रादयः (य वुड्ढा च) पुनः वृद्धाः पितृमातुलादयः (ण पत्थए) न प्रार्थयेरन् याचेरन् प्रवज्यां स्खलयितुम् (अविसुस्से) अपि शुष्येयुः प्रार्थनां कुर्वन्तस्ते श्रान्ता अपि भवेयुरित्यर्थः, परन्तु (तं) तं साधुम् (णोलभेज) नो लभेरन् तं स्वाधीनं कर्तुं प्राप्तुं वा नैव शक्ता भवेयुरिति ॥१६॥ स्थानस्थितम् संयमस्थान में स्थित 'तवस्सिणं--तपस्विनम्' अनशनादि तपोनिष्ठ 'समणं--श्रमणम्' श्रमणको 'डहरा--दहराः पुत्रादि ‘य वुड्ढा--य वृद्धाः' और उसके मातापिता आदि ‘ण पत्थए--न प्रार्थयेरन्' प्रवज्या छोडने के लिये चाहे प्रार्थनाकरें परंतु 'त--तम्' उससाधुको ‘णोलभेज्ज--नो लभेरन्' अपने अधीन नहीं कर सकता है ॥१६॥ __-अन्वयार्थगृह के त्यागी, एषणा में तत्पर, उत्तरोत्तर संयम के स्थानों में स्थित, अनशन आदि तपों से देह को तपाने वाले श्रमण को कदाचित् छोटे पुत्रादि या वृद्ध पिता माता आदि दीक्षा त्यागने की प्रार्थना करे और प्रार्थना करते हुए थक भी जाएँ तो भी वे उस साधु को अपने अधीन करने में समर्थ नहीं होते ॥१६॥ संयभस्थानमा स्थित तवस्सिण --तपस्विनम्' अपवास वगेरे तपोनिष्ठ 'समण --श्रमणम्' श्रमणुने 'डहरा-दहराः' पुत्र कोरे 'य वुड्ढा च वृद्धाः' मने तेना मातापिता वगेरे ‘ण पत्थए-न प्रार्थयेरन्' प्रवन्या छोडवाने भाटे या प्रार्थना ४२ परंतु त--तम्' ते साधु ने नो लमेज्ज-नो लभेरेन्' पोताना आधीन 30 शता नथी. ॥१६॥ -सूत्राथગૃહનો ત્યાગ કરનારા, એષણામાં તત્પર, ઉત્તરોત્તર સંયમના સ્થાનમાં સ્થિત અને અનશન આદિ તપ વડે દેહને તપાવનારા શ્રમણને નાના મોટા માણસો નાના માણસો એટલે પુત્રાદિ, મેટા એટલે વૃદ્ધ માતાપિતા આદિ) કદાચ દીક્ષાને ત્યાગ કરવાની પ્રાર્થના કરે, તે પ્રાર્થના કરનારા તેમ કરતાં થાકી જાય છતાં પણ તેઓ તે સાધુને સંયમના માર્ગેથી ચલાયમાન કરવાનું અને પોતાની ઈચ્છાને અધીન કરી શકવાને શક્તિમાન થતા નથી ૧૬ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy