SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ मार्थबोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादित्राथकृतनिजपुत्रोपदेशः कर्मक्षयात्मकमोक्षस्वरूपयोग्यो भवतीति समुदितार्थः । उक्तं च-विधूनोति तु योगी पक्षौ पक्षीव भूतले । त्यक्त्वा कर्ममलं कृत्स्नं मोक्षमाप्रोति मोक्षवित् ॥ १॥ सू० १५ ॥ मोक्षार्थं प्रयतमानस्य साधोः मोक्षसामीप्यं प्राप्तस्य कदाचिदनुकूलोपसर्गः संपतेदिति दर्शयति सूत्रकारः - 'उट्टिय इत्यादि । मूलम् -- ३ ५ उठिय मणगार मेसणं समणे ठोणठियं तवास्सणं । ७ ३ ७ १० ११ डहरा वुड्ढा य पत्थये अविसुस्से ण य तं लभेजणो ॥ १६ ॥ छाया उत्थितमनगारमेषणां श्रमणं स्थानस्थितं तपस्विनम् । दहवृद्धाश्च प्रार्थयेरन अपि शुष्येयुर्न च तं लभेरन् ॥१६॥ क्षय लक्षण वाले मोक्ष के स्वरूप योग्य हो जाता है, यह समुदित अर्थ है । कहा भी है- “ विधूनोति तु योगी " इत्यादि । जैसे पक्षी पंखों को झाडता है, उसी प्रकार मुक्ति का ज्ञाता योगी इस भूतल पर समस्त कर्ममल को तप संयम से धो डालता है और मोक्ष प्राप्त कर लेता है || १५॥ मोक्ष के लिए प्रयत्नशील साधु को, जो मुक्ति के समीप पहुँच चुका कदाचित् अनुकूल उपसर्ग प्राप्त हो जाता है, यह विषय सूत्रकार दिखलाते -" उहिय " इत्यादि । शब्दार्थ - 'अणगारं - अनगारम्' गृहरहित मुनिको तथा 'एसणं-- एषणाम्' एषणा को पालन करने के लिये 'उवहियं उपस्थितम्' तत्पर और' ठाणद्वियं-બાદ જ્યારે સમસ્ત કર્મોનો ક્ષય થઈ જાય છે, ત્યારે કર્માંના ક્ષયલક્ષણવાળા મેાક્ષની પ્રાપ્તિ કરવાને ચેાગ્ય તે અની જાય છે. આ समुहित अर्थ इसित थाय छेउ छेडे - " विधुनोति aft Scule ”જેવી રીતે પક્ષી પાંખાને ફડફડાવીને શરીર પરની રજ દૂર કરે છે, એજ પ્રમાણે મુક્તિમાર્ગના જ્ઞાતા મુનિ આ ભૂતલ પર સમસ્ત ક°ફેલને તપસયમ વડે ધોઈ નાખે છે. અને મેાક્ષ પ્રાપ્ત કરે છે.“ ા ગાથા ૧પા મેાક્ષને માટે પ્રયત્નશીલ સાધુ જ્યારે મુક્તિમાર્ગ પર કરી રહ્યો હાય છે ત્યારે કયારેક અનુકૂળ ઉપસગ પણ પ્રાપ્ત वात प्रछे- "उट्ठिय त्याहि ५११ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ शब्दार्थ - 'अणगार' - अनगारम्' गूड रड़ित भुनिने तथा 'पण' - पत्रणाम्' शेषथाने पान खाने भाटे 'उबट्टिय उपस्थितम्' तत्पर ने 'ठाणडिय स्थानस्थितम् - આગળને આગળ સંચરણુ થઈ જાય છે. સૂત્રકાર હવે
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy