SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७८ सूत्रकृताङ्गस -टीकार्थ(देवा) देवाः (गंधव्वरक्खसा) गन्धर्वराक्षसाः-गन्धर्वराक्षसेतिपदे पिशाचभूतयक्षकिन्नरकिपुरुषमहोरगव्यन्तराणामुपलक्षके, तथा 'असुरा' असुराः भवनपतयो दशप्रकाराः, 'भूमिचरा' भूमिचराः पृथिव्यां संचरणशीलाः संपातिम कीटपतंगादयः तथा 'राया' राजानः चक्रवर्तिनो बलदेववासुदेवप्रतिवासुदेवादयः । तथा ' नरा' नराः सामान्यपुरुषाः, श्रेष्ठिनो नगरप्रेष्ठिनः, 'माहणा' ब्राह्मणा: वेदशाखाध्यायिनः, एते सर्वेऽपि 'दुक्खिया' दुःखिताः सन्तः 'ठाणा' स्थानानि स्वकीयस्थानानि 'चयंति' त्यजन्ति । सर्वेषामपि जन्तूना स्वस्थानपरित्यागे दुःखं भवतीति भावः ॥५॥ किच-'कामेहि ण ' इत्यादि । -मूलम्कामेहि ण संथवेहि गिद्धा कम्म सहा कालेन जंतवो। ताले जह बंधणचुए एवं आयुक्खयोम तुट्टइ ॥६॥ -छायाकामेषु खलु संस्तवेषु गृद्धाः कर्मसहाः कालेन जन्तवः । तालं यथा बन्धनच्युतमेवमायुः क्षये त्रुटयति ॥६॥ -टीकाथदेव, गन्धर्व, राक्षस और राक्षस पदसे उपलक्षित पिशाच, भूत यक्ष, किन्नर, किंपुरुष, महोरग, व्यन्तर तथा असुर अर्थात् दश प्रकारके भवनवासी, भूचर-पृथ्वी पर चलनेवाले कीट आदि तथा चक्रवर्ती, बलदेव, वासुदेव प्रतिवासुदेव आदि राजा, सामान्य मनुष्य, नगरसेठ, ब्राह्मण ये सभी दुःखित होकर अपने स्थानों को त्याग करते हैं। अर्थात सभी जीवोंको अपना स्थान त्यागते दुःख होता हैं ।।५।। - टी - દેવ, ગન્ધર્વ, રાક્ષસ અને રાક્ષસ પદ વડે ઉપલક્ષિત પિશાચ, ભૂત, યક્ષ, કિન્નર, કિપુરુષ, મહારગ, વ્યન્તર આદિ છે, તથા અસુર (દસ પ્રકારના ભવનપતિ દે, ભૂચર જીવો (જમીન પર ચાલનારા જી, તથા ચકવતી, બળદેવ વાસુદેવ, પ્રતિવાસુદેવ આદિ રાજાઓ, સામાન્ય મનુષ્ય, નગર શેઠ, બ્રાહ્મણ આદિ સમસ્ત જીવે દુઃખિત થઈને જ પિત પિતાનાં સ્થાને (પ) નો ત્યાગ કરે છે. એટલે કે સમસ્ત જીને પિતાનું સ્થાન છતાં દુઃખ થાય છે. ગાથા પ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy