SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४५४ सूत्रकृताङ्गसूत्रे पुनरपि साधुगुणान् दर्शयति- एतेहिं तिहिं' इत्यादि । मूलम्एतेहिं तिहिं ठाणेहि, संजए सततं मुणी। उकसं जलणं णूम, मज्झत्थं च विगिचए ॥१२॥ एतेषु त्रिषु स्थानेषु संयतः सततं मुनिः । उत्कर्षे ज्वलनं मायां मध्यस्थं च विवेचयेत् ॥१२॥ अन्वयार्थ:(एतेहिं) एतेषु-पूर्वोक्तेषु चर्यासनशय्यारूपेषु (तिहिं) त्रिषु (ठाणेहिं) स्थानेषु (सततं) सततं-निरन्तरम् (संजए) संयतः-यतनावान् (मुणी) मुनिः (उक्कसं) उत्कर्षम्-मानम् , (जलणं) ज्वलनम्-क्रोधम् (णूम) मायाम् (च) तथा (मझत्थं) मध्यस्थम्-लोभम् (विगिंचए) विवेचयेत्-परित्यजेत् ॥१२॥ तात्पर्य यह है कि साधु को ईर्या समिति, भाषा समिति, एषणा समिति आदाननिक्षेपसमिति और परिष्ठापनासमिति, में यतनावान् होकर आहार पानीकी गवेषणा करनी चाहिये अर्थात् उद्गम के सोलह दोष, उत्पादना के सोलह दोष, शंकितादि दस दोष इन ४२ दोषोंसे रहित आहार आदि को ग्रहण करना चाहिए ॥११॥ शब्दार्थ- एतेहिं-एतेषु' पूर्वोक्त चर्या आसन रूप 'तिहिं-त्रिषु' तीन 'ठाणेहि-स्थानेषु' स्थानोमें 'सततं-सततम् ' निरन्तर संजए-संयतः' यतनावान् 'मुणी-मुनिः' मुनी 'उकसं-उत्कर्षम् ' अभिमानको 'जलणं--ज्वलनम्' क्रोधको ‘णूम--मायाम्' मायाको ‘य-च' तथा 'मज्झत्थं-मध्यस्थम्' लोभ को 'विगिंचए-विवेचयेत्' त्याग दे ॥१२॥ સમિતિ આદાનનિક્ષેપસમિતિ અને પરિઝાપનાસમિતિમાં યતનાવાન થવું જોઈએ તેણે ઉદ્ધમના ૧૬ દોષ. ઉત્પાદનના ૧૬ દોષ અને શંક્તિ આદિ ૧૦ દોષ, આ કર દોષોથી આહારદિને ગ્રહણ કરવા જોઇએ ! ગાથા ૧૧ शहाथ --- एतेहि-एतेषु' पूर्वोत्तयां---मासन३५ 'तिहि -त्रिषु' वा 'ठाणेहि-स्थानेषु' स्थानमा 'सतत--सततम्' निरन्तर संजए संयतः' यातनावान् 'मुणी मुनिः' मुनि 'उक्कम उत्कर्ष म्' भलिभानने 'जलण-ज्वलनम्' धने ‘णूम-मायाम्' भायाने 'म-च' तथा 'मज्झत्थ-मध्यस्थम्' खोलने 'विगिंचए विवेचयेत्' त्या ४१ हे. ॥१२॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy