SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४५२ सूत्रकृताङ्गसूत्रे अन्वयार्थ:(वुसिए) व्युषितः साधुसामाचारी स्थितः 'य' च-तथा (विगयगेही) विगतगृद्धिः आहारादौ गृद्धिभावरहितः (चरियासणसेज्जासु) चर्यासनशय्यामु गमनासनशय्यासु (य) च-तथा (भत्तपाणे) भक्तपाने भक्तपानविषये (अंतसो) अन्तश: अन्ततः उपयोगवान् सन् मुनिः (आयाणं) आदानम् आदानीयं ज्ञानदर्शनचारित्रं (सम्म) सम्यग् रूपेण (रक्खए) रक्षयेत् अनुपालयेत् ॥११॥ टीका'बुसिए' व्युषितः, वि-विविधम् उषितः अनेकप्रकारकाऽतिकठिन दशविधसाधुसमाचर्या स्थितः। 'य' च-तथा 'विगयगेही' विगतगृद्धिः 'चरियासणसेज्जासु-चर्यासनशय्यासु' गमनादि विषयमें 'य-च' तथा 'भत्तपाणेभक्तपाने' भक्तपानके विषयमें 'अंतसो-अन्तशः' अन्त पर्यन्त 'आयाणं-आदानम् ' ज्ञानदर्शन और चरित्र को 'सम्म-सम्यग्' सम्यग् रीतिसे 'रक्खए-रक्षयेत्' रक्षाकरे ॥११॥ -अन्वयार्थ साधु की समाचारी में स्थित, गृद्धि से रहित तथा गमन, शयन अशन आदि क्रियाओं में और आहार पानी में उपयोगवान् रहता हुआ मुनि ज्ञान दर्शन और चारित्र की सम्यक् प्रकार से रक्षा करे ॥११॥ -टीकार्थसाधु दस प्रकार की अत्यन्त कठिन साधु समाचारी में स्थित और आहारादि संबंधी आसक्ति से रहित हो। चर्या आसन एवं शयन में उपयोग सनशय्यासु' गमन विगेरे विषयमा 'य-च' तथा भत्तपाणे-भक्तपाने' मानना विषयमा 'अत सा--अन्तशः' मन्त पर्यन्त 'आयाण -आदानम्' ज्ञानशन अने यरित्रने, 'सम्मसम्पग' सभ्य शतथी 'रक्खए-रक्षयेत् २क्षा ४२२. ॥११॥ - सूत्रार्थસાધુની સમાચારમાં સ્થિત રહીને, ગૃદ્ધિથી રહિત (આહારાદિ વિષયક આસક્તિથી રહિત થવું જોઈએ, ગમન, શયન અશન આદિ ક્રિયાઓમાં અને આહાર પાણીમાં સાધુએ ઉપગવાન રહેવું જોઈએ. આ પ્રમાણે કરીને તેણે જ્ઞાન, દર્શન અને ચારિત્રની સમ્ય પ્રકારે રક્ષા કરવી જોઈએ 1 ૧૧ ) ટકાર્થ સાધુએ દસ પ્રકારની અત્યન્ત કઠિન સાધુ સમાચારીનું પાલન કરવું જોઈએ તેણે આહારાદિ વિષયક આસક્તિ ને પરિત્યાગ કર જોઈએ. ચર્યા (ગમન), આસન અને શયનાદિ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy