SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३२ सूत्रकृतानसरे अन्वयार्थ:पौराणिकादीनां परमेश्वरः (अपरिमाण) अपरिमाणम् इयत्तारूपपरिमाणरहितं पदार्थजातम् (वियाणाई) विजानाति-अवबुध्यते इति (इह) इह= अत्र लोके (एगेसि) एकेषां केषाश्चित् (आहियं) आख्यातं कथनमस्ति । तथा अन्येषामेवं कथनम्-यत् (सव्वत्थ) सर्वत्र सर्बदेशकालविषये समस्तवस्तु जातम् (सपरिमाणम् ) सपरिमाणम् इयत्तारूपप्रमाणविशिष्टमस्ति । (इति) इति एवंरूपेण (धीरो) धीर: अन्यपौराणिकपरमेश्वरः (अतिपासइ) अतिपश्यति जानातीति ॥७॥ टीकापौराणिकादीनामीश्वरः (अपरिमाणं) अपरिमाणम् न विद्यते परिमाण-मियत्तारूपं देशकालापेक्षया यस्य तत् अपरिमाणम् । इत्थंभूतविषयमें 'सपरिमाणं-सपरिमाणम्' परिमाण सहित जानता है ‘इति-इति' ऐसा 'धीरो-धीरः' धीर पुरुष 'अतिपासइ-अतिपश्यति' देखता है ॥७॥ अन्वयार्थईश्वर परिमाणरहित पदार्थों को जानता है, ऐसा किन्हीं पौराणिकों का कथन है। दूसरों का कहना है कि समस्त देश और काल के विषय में सर्व पदार्थ परिमित हैं नियतसंख्यावाला हैं। ऐसा अन्य पौराणिको का ईश्वर जानता है ॥७॥ टीकार्थ-- कोई कोई पौराणिक कहते हैं कि ईश्वर अनन्त पदार्थों को जानता है, अर्थात् उनकी कोई नियत संख्या है ही नहीं। दूसरों का कहना है कि आख्यातम' ४थन छ. 'सब्वत्थ-सर्वत्र' सर्व देशासन विषयमा 'सपरिमाण-सपरिमा. णम्' परिभाएY सहित तणे छ. 'इति-इति' आम धीरो-धीरः' धीर ५३५ ‘अतिपासहअतिपश्यति' नुवे छे. ॥७॥ -सूत्रार्थ - કેટલાક પૈરાણિક એવું કહે છે કે ઈશ્વર પરિમાણુ રહિત પદાર્થોને જાણે છે. કેટલાક અન્ય પૌરાણિક એવું કહે છે. કે સમસ્ત દેશ અને કાળના વિષયમાં સમસ્ત પદાથો પરિમિત છે–નિયત સંખ્યાવાળા છે. અને ઈશ્વર તે પરિમિત પદાર્થોને જ જાણે छ. ॥७॥ - टी - કોઈ કઈ પૌરાણિકે એવું કહે છે કે ઈશ્વર અનંત પદાર્થોને જાણે છે. એટલે કે તે પદાર્થોની નિયત સંખ્યા જ નથી, તે પદાર્થો અપરિમિત છે, ત્યારે કઈ કઈ અન્ય શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy