SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. श्रु अ. १. उ. ४ उद्गमादिषोऽशदोषनिरूपणम् ४१५ टीका'विऊ' विद्वान् चारित्रपालनैकरतो मुनिः ‘कडेसु' कृतेषु-गृहस्थेन स्वार्थाय सम्पादितेषु चतुर्विधाहारादिषु 'घासं' यासं-पिण्डम् 'एसेजा एषयेत् षोडशोद्गमदोषपरिहारपूर्वकमाहारादिकं गृह्णीयादित्यर्थः ते च षोडशदोषा इमेमूलम्-आहाकम्मुद्देसिय, पूइकम्मे य मीसजाए य । ठवणा पाहुडिया य, पाओयरकीयपामिच्चे ॥१॥ परियहिए अभिहडे. उब्भिन्ने मालोहडेइय । अच्छिज्जे अणिसिहे, अज्झोयरए य सोलसमे ॥२॥ छाया-आधाकर्म१ औदेशिकम् २ पूतिकर्म३ च मिश्रजातं४ च । स्थापना५ प्राभृतिका६ च प्रादुष्करं७ क्रीतं८ प्रामित्यम् (अपमित्यम्) परिवर्तितम१० अभ्याहृतम११, उदभिन्नं१२ मालापहृतम्१३ ॥इति। आच्छेद्यम्१४ अनिसृष्टम्१५ अध्यवपूरकं१६ च षोडशः ॥२॥ तथा रागद्वेष से रहित होकर ग्रहण करे। और गृहस्थ यदि न देवे अथवा थोडा देवे तो अपना अपमान न जाने किन्तु समभाव धारण करे ॥४॥ -टीकार्थचारित्र का पालन करनेमें अनन्य रति वाला मुनि ऐसे ही आहार की गवेषणा करे जो गृहस्थों ने अपने स्वयं के लिए बनाया हो। अर्थात् उदगम के सोलह दोष यह हैं (१) आधाकर्म (२) औदेशिक (३) पूतिकर्म (४) मिश्रजात (५) स्थापना (६) प्राभृतिका (७) प्रादुष्कर (८) क्रीत (९) प्रामित्य (१०) परिवर्तित (११) अभ्याहृत (१२) उद्भिन्न (१३) मालापहृत એ છે આહાર વહોરાવે, તે પણ સાધુએ અપમાન માનવું જોઈએ નહીં, પરન્તુ સમભાવ ધારણ કરવો જોઈએ. પn ચારિત્રનું પાલન કરવામાં તત્પર મુનિએ ઉદ્ગમ આદિ દોષથી રહિત આહારની ગષણા કરવી જોઈએ ગૃહસ્થાએ સાધુને નિમિત્ત નહીં પણ પોતાને જ નિમિત્તે બનાવેલ આહાર ગ્રહણ કરે જઈએ ઉદ્ગમના નીચે પ્રમાણે ૧૬ દોષ કહ્યા છે – (१) आधाभ, (२) मौशि४, (3) पूतिमी, (४) भिलत, (५) स्थापना, (६) प्राकृतिक, (७) प्रादुः४२, (८) जीत, (6) प्राभित्य, (१०) परिवतित, (११) भल्याहत, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy