SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१४ सूत्रकृतास्त्र अन्वयार्थ:"विऊ" विद्वान् सम्यग ज्ञानवान् मुनिः 'कडेसु' कृतेषु अन्यैः संपादितेषु । 'घासं' ग्रास पिण्ड मिति यावत् । 'एसेज्जा' एषयेत् गवेषयेत् गृहस्थैः स्वनिमित्तं सम्पादिताहारस्यान्वेषणं कुर्यात् । तदपि नादत्तं किन्तु 'दत्तेसणं' दत्तैषणां दीयमानाहारादिकस्यैषणाम् 'चरे' चरेत् अभिलषेत् । तत् कीदृशो भूत्वा चरेदित्याह='अगिद्धो' अगृद्धः गृद्धिभावरहितः। तथा-'विप्पमुक्को' विप्रमुक्तः, रागद्वेषपरिवर्जितः । 'य' च-तथा-'ओमाणं' अपमानम् , 'परिवज्जए' परिवर्जयेत् । गृहस्थैरदत्तेऽल्पदत्ते वा स्वापमानं न विचारयेत् किन्तु समभावं भजेदिति भावः । शब्दार्थ--'विउ-विद्वान्' विद्वान् पुरुष 'कडेसु-कृतेषु' दूसरे द्वारा संपादन किये हुए आहारमें से 'घासं-प्रासम्' एक ग्रास 'एसेज्जा-एषयेत' गवेषणा करे, दत्तेसणं-दत्तैषणां' दिये हुए आहार को लेनेकी 'चरे-चरेत्' इच्छा करे और 'अगिद्धो-अगृद्धः गृद्धि-आसक्ति रहित तथा 'विप्पमुक्को-विप्रमुक्तः' रागद्वेष वर्जित होकर 'य-च' एवं 'ओमाणं-अपमानम् ' दूसरे द्वारा किया गया अपने अपमान को 'परिव्वए-परिवर्जयेत् ' त्यागदे अर्थात् मानापमानों में समभाव रहे ॥४॥ अन्वयार्थसम्यग्ज्ञानवान् मुनि दूसरों के द्वारा बनाये हुए आहार की गवेषणा करे अर्थात गृहस्थों ने अपने निज के लिए बनाये आहार का अन्वेषण करे। वह आहार भी अदत्त नही किन्तु उनके द्वारा प्रदत्त हो, उसी की अभिलापा करे। उसे भी किस प्रकार ग्रहण करे ? गृद्धि से रहित होकर शहा–'विउ--विद्वान्' विद्वान ५३५ ‘कडेसु-कृतेषु' भी द्वारा सपाहन रेस माडामाथी घातग्रासम्' से ग्रास 'पसेज्जा-एषयेत्' गवेषणा ४२ 'दत्तेसण-दत्तषणां' सीधेल मारने सेवानी 'चरे-चरेत् । ४२ अने 'अगिध्धो-अगृद्धः' द्धि-मासहित २हित तथा 'विप्पमुक्को-विप्रमुक्त' रागद्वेषथावत ने 'य-च' अवम 'ओमाणअपमानम्' मी द्वारा ४२ पोताना अपमानने 'परिधए-परिवज येत्'-त्यागी અર્થાત્ માનાપમાનમાં સમભાવ રાખે. ૪ ___-सूत्रा ગૃહસ્થાએ પિતાને નિમિત્તે જ બનાવેલા આહારની સમ્યગુ જ્ઞાનવાનું સાધુએ ગવેષણ કરવી જોઈએ-સાધુને નિમિત્ત બનાવેલ આહાર ગ્રહણ કરે જોઈએ નહીં. સાધુએ અદત્ત આહારની અભિલાષા રાખવી નહીં પણ પ્રદત્ત આહાર પણ તેણે ગૃદ્ધિ તથા રાગદ્વેષથી રહિત થઈને ગ્રહણ કરવો જોઈએ કદાચ ગૃહસ્થ આહાર પ્રદાન ન કરે અથવા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy