SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र.. अ. १ उ. ४ पूर्वोक्तवादिनामशरण्यत्वम् ४०७ अथवा (सिया) इत्यत्र षष्ठ्यर्थे प्रथमा, तेन सितानाम्=आरम्भ-समारम्भादावासक्तानां गृहस्थपुरुषाणां 'किचोवदेसगा' कृत्योपदेशका गृहस्थानां यानि कृत्यानि कार्याणि आरम्भसमारम्भादीनि तेषामुपदेशका उपदेष्टारो भवन्ति । गृहस्थकर्त्तव्यं तु पचनपाचनकण्डन पेषणादिकः सावद्यव्यापार विशेषः, तमे वोपदिशन्ति, यद्वा कृत्यं कर्त्तव्यं सावधानुष्ठानं, तदेव प्रधानं येषां ते कृत्याः = गृहस्थाः । तेषामुपदेशः = आरम्भसमारम्भादिसावद्यकार्यं स विद्यते येषां ते कृत्योपदेशकाः गृहस्थसदृशं कार्यकारकाः इत्यर्थः ते स्वयं संन्यासिनो भूत्वाऽपि आचरणैर्गृहस्थेभ्यो न विलक्षणा भवन्ति । यथा गृहस्थाः सर्वाण्येव आरम्भ समारम्भादीनि कुर्वन्ति, तथा इमेऽपि प्रव्रजिताः कुर्वन्त्येव आरम्भसमारम्भादीनि कार्याणीति ॥ १॥ एवं भूतेषु परतीर्थिकेषु साधुमानिना किं कर्त्तव्यमित्युपदिशन्नाह-" तं च भिक्खू " इत्यादि -- मूलम्- ३ २ ४ ५ ६ ७ “ तं च भिक्खू परिन्नाय बियं तेसु न मुच्छए । ९ ૧૦ ११ ८ १२ अणुक्कसे अप्पलीणे मज्झेण मुणि जाव ॥२॥ छाया- तं च भिक्षुः परिज्ञाय विद्वांस्तेषु न मृच्छेत् । अनुत्कर्षः अग्रलीनो मध्येन मुनिर्यापयेत् || २ || कार्यों का उपदेश करते हैं, अथवा गृहस्थ के समान ही वे आरंभ आदि में' सावध अनुष्ठान करते हैं । वे संन्यासी होते हुए भी आचरण से गृहस्थों से विलक्षण नहीं हैं । जैसे गृहस्थ सब आरंभ समारंभ आदि करते हैं, उसी प्रकार ये दीक्षित होकर भी आरंभ समारंभ आदि करते हैं ||१| ना त्यांना उपदेश माये छे. भेटले रांधवानो, रंधाववानो, हणवानो, हणाववानो, ખાંડવાના આદિ સાવદ્ય કાર્યાના ઉપદેશ આપે છે. અથવા તેએ પેાતે જ ગૃહસ્થાન! જેવાં જ સાવદ્ય અનુષ્ઠાનેાનુ સેવન કરે છે. આરીતે સન્યાસીને વેષ ધારણ કરવા છતાં પણ તેમનું આચરણ સંસારીના (ગૃહસ્થના) જેવુ જ હાય છે. જેવી રીતે ગૃહસ્થ આરંભ, સમારંભ આદિમાં પ્રવૃત્ત રહે છે. એજ પ્રમાણે તેઓ દીક્ષિત હાવા છતાં પણ આરંભ સમારંભ આદિ કરે છે. ॥ ૧॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy