SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. श्रु. अ.१ उ. ४ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ४०३ अन्वयार्थ-- गुरुः स्वशिष्यान् सम्बोध्य प्राह (भो) भोः भो भोः शिष्याः ! (एए) एते पूर्वोक्ताः वादिनः (बाला) बाला:-अज्ञानिनः तत्वज्ञानरहिताः सन्तोऽपि (पडियमाणिणो) पण्डितमानिन:%D आत्मानं पण्डितं मन्यमानाः पाण्डित्यमदगर्विता अत एव ते (जिया) कामक्रोधादिभिः पराजिताः सन्ति अतएव ते (न) नैव (सरणं) शरणं भवन्ति ते स्वेषां परेषां वा न त्राणकर्त्तारो भवन्ति यतस्ते (पुव्वसंयोगं) पूर्वसंयोग मातापित्रादिसम्बन्धम् उपलक्षणात् पश्चात्संयोग-श्वशुरश्यालकादिसम्बन्धं च (हिच्चा णं) हित्वा खलु-त्यक्त्वाऽपीत्यर्थः (किच्चोवएसगा) कृत्योपदेशका:कृत्यानां गृहस्थैः कर्तु योग्यानां सावधकार्याणाम् उपदेशका:उपदेशकर्तारः गृहस्थकार्याणामनुमोदका इत्यर्थः, अतस्ते (सिया) सिताः बद्धाः प्रबलमहामोहोदयेन मोहपाशवद्धाः सन्ति न तु ते मुक्ता भवन्ति इति । गृहस्थके कृत्योंका अर्थात् सावधकर्मका उपदेश करने वाला होने से 'सियासिताः' प्रबल महामोहपाश से बद्ध हैं ॥१॥ अन्वयार्थगुरु अपने शिष्यों को सम्बोधन करके कहते हैं हे शिष्यो ! ये पूर्वोक्तवादि तत्त्वज्ञान से रहित होते हुए भी अपने को पण्डित मानते हैं -पाण्डित्य के अभिमान में चूर है अर्थात् पण्डितपन के अहंकार से भरे हुए हैं अतएव काम क्रोध आदि के द्वारा पराजित हैं। वे न अपना त्राण क्यों कि वे पूर्व संयोग अर्थात् माता करसकते हैं और न दूसरों का। पिता आदि के सम्बन्ध को और उपलक्षण से पश्चात्संयोग अर्थात् श्वसुर साले आदि के सम्बन्ध को त्याग करके भी गृहस्थों द्वारा करने योग्य सावध कार्यों का उपदेश करते हैं अर्थात्-गृहस्थ के कार्यों की अनुमोदना करते हैं । अतः वे मोह के बन्धनों से आबद्ध हैं। वे मुक्त नहीं होते हैं । कृत्योपदेशकाः' स्थना त्यांना अर्थात् सावध भनी उपदेश ४२वावापाडापाथी 'सियासिताः' प्रण महाभाडपाशथी माय छे. ॥१॥ -सूत्राथસુધર્મા સ્વામી પિતાના શિષ્યોને આ પ્રમાણે કહે છે હે શિષ્ય! પૂર્વોક્ત મતવાદીઓ તરવૃજ્ઞાનથી રહિત હોવા છતાં પણ પિતાને પંડિત માને છે, એટલે કે તેઓ પાંડિત્યના અભિમાનમાં ચૂર છે. તેઓ પાંડિત્યના અભિમાનથી ભરપૂર હોવાને કારણે કામક્રોધ આદિ પર વિજય પ્રાપ્ત કરી શક્તા નથી. તેઓ પોતાનું ત્રાણ (રક્ષણ) પણ કરી શક્તા નથી અને અન્યને પણ ત્રાણ આપવાને સમર્થ નથી. તેમણે પૂર્વસંગને (માતા પિતા આદિના સંબંધન) અને પશ્ચાસંયોગને (સાસુ, સસરા, સાળા આદિના સંબંધને) ત્યાગ કર્યો હોય છે, છતાં પણ તેઓ ગૃહસ્થના સાવદ્ય કાર્યોની અનુમોદના કરે છે. તેથી તેમના મેહનું બન્ધન તૂટયું નથી. મેહના બન્ધન વડે બંધાયેલા તે જીવો મુક્ત થઈ શકતા નથી. શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy