SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थः इन्द्रियवश एते (असंबुडा) असंवृता इन्द्रियनोइन्द्रियजयरहिताः, वनि इति भाव: ( अणादीयं ) अनादिकम् आदिरहितम् अनन्तं संसारम् । (पुणा पुणो ) पुनः पुनः = वारम् वारम् भमिहिति भ्रमिष्यन्ति संसारे भ्रमण करिष्यन्ति तथा - ( कष्पकालं) कल्पकालं चिरकालम् (ठाणा) स्थानाः = नरकादिस्थानोत्पन्नाः तथा (आसुर किव्विसिया) आसुरकिल्विषिकाः अनुरस्थानोत्पन्ना नागकुमारादयस्तत्रापि किल्विषिकाः अधमाः प्रेष्याः अल्पर्द्धयोऽल्पभोग । अल्पायुषोऽल्पसामर्थ्याद्युपेताच भूत्वा ( उवज्र्ज्जति) उत्पद्यन्ते उत्पन्ना भवन्ति । टीका ४०० पाखण्डिनः मोक्षप्राये उद्यता अपि इन्द्रियवशवर्त्तितया इत्थं चिन्तयन्तिFeesपि मे भोगः परलोकेऽपि स्यात्, इत्येवं स्वयं भोगादौ प्रवर्त्तमानस्य परा'कप्पकाल-कल्पकालम्' चिरकाल तक 'अनुरकिव्वसिया ठाणा-असुरकिल्विशिका स्थाना: ' असुरस्थानमें किल्विषिक' रूपसे 'अवज्जति - उत्पद्यन्ते' उत्पन्न होते हैं ॥१६॥ अन्वयार्थ ये असंवृत अर्थात् इन्द्रियों को और मन को न जीतने वाले वादी वार - वार अन्तरहित संसार में परिभ्रमण करेंगे । तथा चिरकाल तक नरकादि स्थानों में उत्पन्न होकर तथा आसुर स्थानों में उत्पन्न होकर भी किल्बिषिक होंगे । अर्थात् अधम, दूसरों की आज्ञा बजाने वाले, अल्प ऋद्धि के धारक, अल्प भोग वाले, अल्पायुष्क तथा अल्प सामर्थ्य वाले हीन देवों के रूप में उत्पन्न होते हैं ॥ १६ ॥ टीकार्थ वे पाखण्डी मोक्ष पाप्त करने के लिए उद्यत होकर भी इन्द्रियों के वशीभूत होकर इस प्रकार विचार करते हैं मुझे इस भव में भोग प्राप्त हों वारंवार भमिहिंनि--भमिष्यन्ति' भ्रमण २शे अथवा 'ऋष्यकाल - कल्पकालम् લાંખા समय सुधी 'असुरथिमिया ठाणा- असुरकिल्बिषिकास्थाना:' असुर स्थानमा डिभिषि ३५थी 'उजनि- उत्पद्यन्ते' उत्पन्न थशे. ॥१६॥ સૂત્રા તે અંસવૃતા (અસ યતા) એટલે કે ઇન્દ્રિયા અને મનને કાબૂમાં ન રાખનારા તે અન્ય મતવાત્તુિ વારંવાર અનંત સંસારમાં પરિભ્રમણ કરશે. તથા ચિરકાળ સુધી અસુર સ્થાનામાં ઉત્પન્ન થવા છતાં પણ કિલ્બિષિક દેવા રૂપે ઉત્પન્ન થશે. એટલે કે તેઓ કદાચ દેવગતિ પ્રાપ્ત કરે તેા પણ અધમ, અન્યની આજ્ઞા માનનારા અલ્પ બુદ્ધિવાળા, અલ્પ ભોગાવાળા, અલ્પ આયુષ્યવાળા અને અલ્પ સામર્થ્યવાળા હીન દેવા રૂપે જ ઉત્પન્ન થશે. ।૧૬। મેાક્ષ પ્રાપ્ત કર્યાને ઉદ્યત થયેલા વિચાર કરે છે- “મને આ ભવમાં પણ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ > ટીકા તે પાખડીએ ઇન્દ્રિયાને વશીભૂત થઇને આ પ્રકારના ભાગની પ્રાપ્તિ થાય અને પરભવમાં પણ ભેાગની
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy