SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिसी टीका प्र श्रु अ. १. उ. ३ राशिकमतनिराकरणम ३९१ अन्वयार्थ: (मेहावी) मेधावी-बुद्धिमान् पुरुषः। (एया) एतान् पूर्वोक्तान वादिनः पूर्वोक्तवादिविषये इत्यर्थः (अणुवीइ) अनुविचिन्त्य= पर्यालोच्य इत्थं निश्चयं कुर्यात् । यत् (ते) ते वादिनः (बंभचेरे) ब्रह्मचर्ये (ण वसे) न वसेयुः ते बह्मचर्य न पालयन्तीति भावः । किन्तु (सव्वे पावाउया) सर्वे प्रावादुकाः ते सर्वे निरर्थकप्रनल्पकाः सन्ति । (पुढो) पृथक पृथक् (सयं सयं स्वक स्वकं स्वकीयं सिद्धान्तम् । (अकखायारो) आख्यातारः शोभनत्वेन वक्तार एव ते सन्ति, नतु वस्तुतः आचारादि परिपालका इति । टीकाअयम्भावः- मेधावी पुरुषः पूर्वोक्तवादिविषये विचार्य इत्थं निश्चयं कुर्यात् यदेते वादिनः संसारं त्यक्त्वाऽपि स्वभावतो न बह्मचर्य रताः न च ज्ञानादि। निरर्थक प्रजल्पक है 'पुढो-पृथक' अलग अलग 'सयं सयं-स्वकं स्वकम्' अपने अपने सिद्धान्तको 'आक्खायारो-आख्यातार' कहने वाले है ॥१३॥ -अन्वयार्थ:बुद्धिमान् पुरुष इन पूर्वोक्त वादियों के विषय में विचार करके इस प्रकार निश्चय करे कि वे वादी ब्रह्मचर्य में वास नहीं करते वे सब निरर्थक प्रलाप करने वाले है अलग अलग अपने अपने सिद्धान्तों का प्रतिपादन ही करते हैं, वस्तुतः आचार का पालन नहीं करते हैं ॥१३।। टीकार्थ भावार्थ यह है बुद्धिमान् पुरुष पूर्वोक्तवादियों के विषय में विचार करके इस प्रकार निश्चय करे कि ये वादी संसारका त्याग करके भी स्वभावतः ब्रह्मचर्य में रत नहीं हैं। और न ज्ञान आदि पांच आचारों अब म सरा सय-स्वक स्वकम् पातपाताना सिद्धान्तने आक्खायागे-आख्यातारः' શુભ કહેનારાઓ છે. ૧૩ -सूत्राथબુદ્ધિશાળી પુરુષોએ પૂર્વોક્ત મતવાદીઓના વિષયમાં વિચાર કરીને આ પ્રકારને નિશ્ચય કર જોઈએ તે મતવાદીઓ બ્રહ્મચર્યનું પાલન કરતા નથી. તેઓ સૌ નિરર્થક પ્રલાપ કરનારા જ છે તેઓ અલગ અલગ પ્રકારના પિતા પિતાના મતોનું પ્રતિપાદન જ કર્યા કરે છે. પરંતુ આચારાનું પાલન કરતા નથી. -टीબુદ્ધિમાન માણસ જાતે જ વિચાર કરીને તેમની માન્યતાઓની નિરર્થકતા સમજી શકે એમ છે આ મતવાદીઓ સંસાર ત્યાગ કરવા છતા પણ સંસારી જેવું જ આચરણ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy