SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८६ | নাঙ্গর अन्वयार्थ:(इह) अस्मिन् जगति । (एगेसिं) एकेषाम् (आहियं) आख्यातम् कथनं विद्यते । (आया) आत्मा । (सुद्धे) शुद्धः समस्तकलङ्करहितः (अपावए) अपापकः, पापपङ्करहितः शुद्धः विद्यते । (पुणो) पुनः । (सो) स आत्मा । (किड्डापदोसेणं) क्रीडाप्रद्वेषेण क्रीडा-रागः, प्रद्वषः द्वेषः ताभ्याम् (तत्थ) तत्र शुद्धावस्थायामपि (अवरज्झइ) अपराध्यति कर्मरजसा श्लिप्यते । अस्मिन् कृतवादिप्रस्तावे गोशालकमतानुसारिणः त्रैराशिकास्ते इत्थं प्रतिपादयन्तियथाऽयमात्मा शुद्धः मनुष्यभवे एव शुद्धाचारो भूत्वा समस्तकलङ्करहितोऽ इससे आगे सूत्रकार देवकृत आदि मतों को प्रकारान्तर से दिखलाते हुए कहते हैं-"सुद्धे अपावए "इत्यादि शब्दार्थ-'इह-इह' इस जगत् में 'एगेसि-एकेषाम्' किन्हीका 'आहियं -आख्यातम्' कथन है कि 'आया-आत्मा' आत्मा 'सुद्धे-शुद्धः' शुद्ध और 'अपावए -अपापकः' पापरहित है 'पुणो-पुनः' फिर 'सो-सः' वह आत्मा 'किड्डापदोसेणं -क्रीडाप्रद्वेषेण' रागद्वेषके कारण 'तत्थ---तत्र' वहीं 'अवरज्झइ-,-अपराध्यति' बंध जाता हैं ॥११॥ अन्वयार्थइस जगत् में किन्हीं-किन्हीं का ऐसा कथन है कि आत्मा समस्त कलंकों से रहित शुद्ध है और पाप के पंक (कीचड) से, रहित है, किन्तु वह रागद्वेष के कारण शुद्ध अवस्था में भी कर्म रज से लिप्त हो जाता है । इस प्रसंग में गोशालक मत के अनुयायी त्रैराशिक इस प्रकार હવે સૂત્રકાર દેવકૃત આદિ મતોને અન્ય પ્રકારે પ્રકટ કરતા થકા એવું કહે છે કે "सुद्धे अपावए" त्याह शहा -'इह इह' - आत्मा 'एगेसिं-एकेषाम्' आउनु 'आहिय-आख्यातम्' ४थन छ । 'आया-आत्मा' मात्मा 'सुद्ध शुद्धः' शुद्ध अने, 'अपावए-अपापकः' पा५ डित छ 'पुणो-पुनः' पछी 'सो-स' ते मात्मा । किड्डापदो पेण-कीडाप्रद्वेषेन' शाषने पारणे 'तत्थ-तत्र' मा ४ 'अवरज्झइ-अपराध्यति' घालय छे. ॥११॥ સૂત્રાર્થ આ જગતુમાં કઈ કઈ મતવાદીઓ એવું પ્રતિપાદન કરે છે કે આત્મા સમસ્ત કલંકથી રહિત-શુદ્ધ છે અને પાપના પંકથી (કીચડથી) રહિત છે, પરંતુ રાગદ્વેષને કારણે તે શુદ્ધ આત્મા પણ કર્મર વડે લિપ્ત (આચ્છાદિત) થઈ જાય છે. આ બાબતમાં ગોશાલક મતવાદિઓ–રાશિકે એવી પ્રરૂપણું કરે છે કે આ શુદ્ધ આત્મા મનુષ્ય શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy