SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ काले । तदुक्तम्-कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः " इति । स्वभाववादिनस्तु स्वभावेन सर्वोऽपि लोकः संजातः इति । नियतिवादिनस्तु नियत्यैव सर्व प्रस्तूयते । तदेवं ते ते - वादिनः स्व मतानुसारेणाऽयं लोको जायते इति वदन्ति ॥ ६ ॥ " जगत उत्पत्तौ ततोऽपरमपि मतं प्रदर्शयति सूत्रकारः - " सयंभुणा" इत्यादि । मूलम् - १ ३ २ १० १२ सयंभुणा कडे, लोए, इति वृत्तं महेसिणा । ४ ६ ७ ८ मारेण संथुया मोया, तेण लोए असासए - " छाया स्वयम्भुवा कृतो लोकः इत्युक्तं हि महर्षिणा । मारेण संस्तुता माया तेन लोकः अशाश्वतः ॥७ सूत्रकृताङ्गसूत्रे "" 110 स्वभाववादी मानता है-- समस्त लोक स्वभाव से ही उत्पन्न हुआ है । नियतिवादी के मतानुसार सभी कुछ नियति के द्वारा ही उत्पन्न होता है। इस प्रकार भिन्न भिन्नवादि अपने अपने मत के अनुसार लोक की उत्पत्ति कहते हैं ॥ ६ ॥ जगत् की उत्पत्ति के विषय में सूत्रकार एक और मत का उल्लेख करते हैं- "सयंभुणा" इत्यादि । शब्दार्थ - "संभ्रुणा - स्वयम्भुवा" विष्णुने “लोए-लोकः' संसार 'कडेकृतः ' किया है 'मारेण - यमराजेन' यमराजाने 'माया – माया' मायाशक्ति 'संया - संस्तुता' रची है 'तेण तेन' इसकारण 'लोए - लोक : ' संसार 'असासए अशाश्वतः' अनित्य है ॥७॥ સ્વભાવવાદીઓ એવું માને છે કે સમસ્ત લેાક સ્વાભાવિક રીતે જ ઉત્પન્ન થાયેા છે. નિયતિવાદીએ એવુ કહે છે કે સઘળા પદાર્થા નિયતિ દ્વારા જ ઉત્પન્ન થાય છે. આ પ્રકારે લેાકની ઉત્પત્તિના વિષયમાં જુદા જુદા મતવાદીઓની જુદી જુદી માન્યतामो छे. ॥ ५ ॥ જગતની ઉત્પત્તિના વિષયમાં વધુ એક માન્યતાને સૂત્રકાર હવે પ્રકટ કરે છે ” - " इत्यादि શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ 'सय भुणा शार्थ' - 'सभुणा-स्वयम्भुवा' विष्णुये 'कोष-लोक:' संसार 'कडे मृतः रेल छे 'मारेण - यमराजेन' यभरालये 'माया माया' भायाशक्ति 'संथुया - संस्तुता' स्येस छे. 'तेण तेन' मा अरो 'लोप- लोकः' संसार 'असासप- अशाश्वतः' अनित्य छे. ॥७॥
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy