SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ % ३५६ सूत्रकृताङ्गसूत्रो तथा (: सुहदुक्खसमभिए ) सुखदुःखसमन्वितः (लोए ) अयं लोकः । (ईसरेण कडे) ईश्वरेण कृतः ईश्वरेणोत्पादित इत्येके वदन्ति । ( तहा) तथा ( अवरे ) अपरे, अन्यवादिनः कथयन्ति । ( पहाणाइ ) =प्रधानादिना कृत इत्यानुवर्तनीयः तथा च-प्रधानादिना कृतोऽयं लोक इति चाऽपरे वदन्तीति ।। ६।। टीका"ईसरेण कडे लोए" इत्यादि । अयं जीवाजीवयुक्तः सुखदुःखादि सहितः स्वर्गनरकादिगतिसहितः जन्मजरामरणव्याध्यादिपाशपाशितो लोक ईश्वरेण कृतः, परमेश्वरप्रयत्नेनोत्पादितः । अनेन वेदान्तिनैयायिक मतयोरुपदर्शनं कृतम् । ___"वेदान्तिन ईश्वरस्यैव जगत उपादानकारणत्वं निमित्तकारणत्वं च प्रतिपादयन्ति । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति" "एतदात्म्यमिदं सर्वम्" "सच्चत्यच्चाऽभवत्" सदितिपृथियो न जांसि प्रत्यक्षरूपाणि, त्यदिति--बाबाकाशौ अप्रत्यक्षरूपो, ने उत्पन्न किया है, ऐसा कोई कहते हैं। दूसरे वादियों का कथन है कि प्रधान (प्रकृति) आदि के द्वारा रचा गया है। उनके मतानुसार यह लोक प्रकृति आदि के द्वारा रचित है ।।६।। -टीकार्थयह जीव और अजीव से युक्त तथा सुख दुःखमय संसार स्वर्ग-नरक आदि गतियों से युक्त, जन्मजरामरण व्याधि आदि के बन्धनों से आबद्ध लोक ईश्वर के द्वारा उत्पन्न किया गया है। इस कथन से नैयायिक और वेदान्तियों का मत प्रदर्शित किया गया है। वेदान्ती ईश्वर को ही जगत् का उपादान कारण और निमित्त कारण मानते हैं। ' यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रઉત્પન્ન કર્યા છે, એવું કેટલાક લેકે માને છે. ત્યારે કેટલાક લોકો એવું માને છે કે પ્રકૃતિ આદિ દ્વારા આ લેકની રચના થઈ છે ૬ | ___-अर्थજીવ અને અજીવથી યુક્ત, સુખ અને દુઃખમય, સ્વર્ગ, નરક આદિ ગતિએથી યુક્ત, જન્મ, જરા, મરણ, વ્યાધિ આદિના બન્યથી યુક્ત એવા આ લેકની ઈશ્વર દ્વારા ઉત્પત્તિ કરવામાં આવી છે આ કથન દ્વારા તૈયાય અને વેદાન્તીઓની માન્યતા પ્રગટ કરવામાં આવી છે. વેદાન્તીઓ ઈશ્વરને જ જગતનું ઉપાદાન કારણ અને નિમિત્તે કારણે માને છે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy