SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टोका प्र. श्रु अ. १ उ. ३ जगदुत्पतिविषये मतान्तरनिरूपणम् ३५५ सृष्टिः, तदनन्तरं क्रमशः सर्वेऽपि मनुष्यान्ताः पदार्थाः समुत्पभाः । तथा चोक्तम्-"ततः स्वयम्भूभगवान् सिमक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ, तासु बीजमवासृजत् ॥१॥ "हिरण्यगर्भः समवर्तता" “स ऐक्षत, "तत्तेजोऽमृजत् । इत्यादि । ब्रह्मणः सकाशात् सर्व जगदुत्पन्नमिति एकेषां मतम्. ॥ ५ ॥ पुनरन्येषां मतं दर्शयति सूत्रकारः"ईसरेण', इत्यादि मूलम्ईसरेण कडे लोए पहाणाइ तहा वेरे. । जीवाजीवसमाउत्ते सुहदुक्स्वसमनिए- ॥६॥ छायाईश्वरेण कृतो लोकः प्रधानादिना तथा परे । जीवाजीवसमायुक्तः सुखदुःखसमन्वितः ॥ ६॥ अन्वयार्थ:(जीवाजीवसमाउत्ते) जीवाजीवसमायुक्तः जीवाजीवाभ्यां युक्तः । सूत्रकार फिर दूसरों का मत दिखलाते हैं-" ईसरेण" इत्यादि। शब्दार्थ-'जीवाजीवसमाउरो-जीवाजीवसमायुक्तः' जीव और अजीव से युक्त तथा 'मुहदुक्खसमन्निए-सुखदुःखसमन्वितः' सुख और दुःखसे युक्त 'लोए--लोकः' यह लोक 'ईसरेण कडे--ईश्वरेण कृतः' इश्वर कृत है ऐसा कोई कहते हैं 'तहा-तथा' और 'अवरे--अपरे' दूसरे कोई 'पहाणाई-प्रधानादिः' प्रधानादिकृत है अर्थात् प्रकृतिसे ही उत्पन्न होता है ऐसा कहते हैं ॥६॥ अन्वयार्थ जीव और अजीव से युक्त तथा सुख दुःख से युक्त यह लोक ईश्वर હવે સૃષ્ટિની ઉત્પત્તિના વિકૃયમાં કેટલાક લેકેની જે બીજી માન્યતા છે તે સૂત્રકાર प्रगट रेछ- "ईसरेण" छत्याहि -'जीवाजीवसमाउ-ते-जीवाजीवसमायुक्तः' ७१ भने २५०१ थीयुत तथा 'सुहृदुःखसमन्निए-सुखदुखसमन्वितः' सुप भने हुथी युक्त 'लोए-लोकः' 20ो (ससा२) 'ईसरेण कडे-ईश्वरेण कृतः ७५२ त छे ये 5 छ, 'तहा-तथा' तथा 'अवरे-अपरे' ilon at 'पहाणाई-प्रधानादिः' प्रधान विगैरे त छ, અર્થાત પ્રકૃતિથીજ ઉત્પન્ન થાય છે એવું કહે છે. દા સૂત્રાર્થ-જીવ અને અજીવથી અને સુખદુઃખથી યુક્ત એવા આ લેકને ઈશ્વરે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy