SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ समार्थ बोधिनी टीका प्र. श्रु अ. १ उ. ३ आधाकर्माद्याहार भोजने मत्स्यान्तः ३५१ सागरः समुत्तीर्यते इत्यादि विषयकज्ञानाकुशलाः पुरुषाः कर्मपाशबद्धाः सन्तस्तस्मिन्नेव संसारसागरे निमग्नाः सन्तो दुःखमनुभवन्ति यथा विशालनामक मत्स्यजातिविशेषाः समुद्रतरङ्गान्दोलिताः सन्तः शुष्कं स्थलं कर्दममयं स्थानं वा समासाद्य ढङ्ककङ्कनामकमांसभक्षणशीलैः पक्षिविशेषै भक्ष्यमाणाः दुःखमासादयन्ति मत्स्यवन्धादिभि र्वा धीवरादिभिर्जीवन्त एव गृह्यमाणाः पोड्यन्ते तथैव आधाकर्माहार सेविनः साधवोऽपि तदाहारभक्षणजन्यपापैः क्लेशमनुभवन्ति ॥२---३॥ पद दान्तिक माह --- ' एवं तु समणा एगे इत्यादि । मूलम्--- १ २ ५ ४ ३ एवं तु समणा एगे वट्टमाणसुहे सिणा ६ ८ १० ९ मच्छा वेसालीया चेव घायमेस्संती णंतसो ॥४॥ छाया--- एवं तु श्रमणा एके वर्तमान सुखैषिणः । मत्स्या वैशालिका इव घातमेष्यन्त्यनन्तशः || ४॥ ster किनारे पर सूखे या कीचड़मयस्थान पर ले जाया जाकर ढङ्क कङ्क नाम मांसार्थी पक्षियों द्वारा खाया जाता हुआ दुःखी होता है वैसे ही कहार का सेवन जन्य पाप से क्लेश को प्राप्त करते हैं || २ || ३॥ दृष्टान्त दिखलाकर दाष्टन्तिक कहते हैं- “ एवं तु समणा " इत्यादि । शब्दार्थ - ' एवं तु एवंतु' इस प्रकार 'वट्टमाणसुहेसिणा - वर्तमानमुखेषिणः' वर्तमान सुख की इच्छा करने वाले 'एगे समणा - एके श्रमणाः' कोइ शाक्यादिश्रमण ' वेसालिया मच्छा चेव--वैशालिकाः मत्स्या इव' वैशालिक સૂકા અથવા કીચડ યુક્ત સ્થાન પર લઈ જવાય છે, અને ત્યાં ઢોંક, કકે આદિ માંસાહારી પક્ષીઓ તેના શરીરમાંથી માંસ ઠોલી ખાય છે અને તે કારણે તે મત્સ્ય અત્યન્ત વેદનાના અનુભવ કરે છે, એજ પ્રમાણે આધાકમ આહારની સીથ માત્ર શુદ્ધ આહાર સાથે સેવન કરનાર સાધુને પણ સંસારમાં ભ્રમણ કરવું પડે છે અને અત્યન્ત કલેશનાં अनुभव खोपडे छे, ॥ २ ॥3॥ ઉપર્યુ ક્તદૃષ્ટાન્ત દ્વારા જે વાત ફલિત થાય છે. તેનું આ દાન્તિક સૂત્રમાં નિરૂપણ वामां आवे छे “पत्र तु सपणा" इत्यादि शब्दार्थ - ' एवं 'तु एवं तु' આ रीते 'बट्टमाणसुहेसिणा वर्तमान सुखैषिणः ' वर्तमान सुमनीच्छा उरवावाजा 'एंगे समणा एके श्रमणाः अर्ध शाक्ष्य श्रमायु 'वेसा શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy