SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र.श्रु. अ. १ उ. २ तन्मतखंडने म्लेच्छदृष्टान्तः दान्तिक २९९ टीका-निगदसिद्धा। अयमभिप्रायः-यथा कश्चिदनार्यः विशिष्ट स्वमनीषया आर्यस्य कस्यचिद् भाषस्याऽनुवादमेव करोति । किन्तु आर्यभाषणस्याऽभिप्रायं वा तादृशभाषणे कारणं वा न कथमपि- केनाऽभिप्रायेणायं वदति, केन हेतुना वा वदति' इत्यादिकं किमपि नाऽवगच्छति, किन्तु शुकवत् केवलमनुवदत्येवेति ॥१५॥ पूर्व दृष्टान्तं दर्शयित्वा साम्प्रतं दार्टान्तिकमाह-' एवमन्नाणिया' इत्यादि । - म्लम् - एव मन्नाणिया नाणं, वयंता वि सयं सयं । निच्छयत्थं न जाणंति, मिलक्खुव्व अबोहिया ॥१६॥ - छाया - एवमज्ञानिका ज्ञानं वदन्तोऽपि स्वकं स्वकम् । निश्चयार्थ न जानन्ति म्लेच्छा इव अबोधिकाः॥१६॥ -टीकार्थटीका सरल ही है। आशय यह है कि जैसे अनार्य पुरुष किसी आर्य पुरुष के कथन को सुनकर उसे ज्यों का त्यों बोल देता है, मगर वह यह नहीं समझता कि इस कथन का अभिप्राय क्या है, और किस कारण से यह भाषण किया गया है, वह तो तोते के जैसे उसे मात्र दोहरा देता है॥१५॥ दृष्टान्त दिखलाकर अब दार्टान्तिक कहते हैं-"एव मन्नाणिया" इत्यादि । शब्दार्थ-एवं-एवम्' इसी प्रकार 'अनाणिया-अज्ञानिकाः' ज्ञानरहित श्रमण और ब्राह्मण 'सयं-सयं स्वकं स्वकं, अपने अपने 'नाणं' ज्ञान--ज्ञानको - - અર્થ સ્પષ્ટ છે. કેઈસ્લેચ્છ (અનાર્યકઈ આર્યને મેઢેથી બોલાયેલાં છેડા શબ્દો સાંભળી જાય છે. ત્યાર બાદ તે પ્લેચ્છ તે શબ્દોનું એજ સ્વરૂપે –તેમાં સહેજ પણ ફેરફાર કર્યા વિના પોપટની જેમ વારંવાર ઊચ્ચારણ કર્યા કરે છે. તે કથનનો ભાવાર્થ તે જાણતે નથી શા માટે તે આર્ય દ્વારા એવા વચનનું ઉચ્ચારણ થયું છે, તે પણ તે જાણતા નથી. તે તે માત્ર પોપટની જેમ તેનું ઉચ્ચારણ કરવાનું જ શીખે છે. ૧પ ઉપર્યુકત દષ્ટાન્ત દ્વારા જે વાતનું સૂત્રકાર પ્રતિપાદન કરવા માગે છે, તે વાત हाटन्तिथी वे मतावामा म छ"एवमन्नाणिया" त्याह शहाथ-- ‘एवं --एवम्' के प्रमाणे 'अनाणिया-अबानिका ज्ञान विनाना श्रभर मने प्राणु 'सय-सय-स्वकं स्वक' पात पोiott 'णाण--शानम् शान ने 'वयं ताधि શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy