SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८६ सूत्रकृताङ्गसूत्रे अन्वयार्थ:(अहिअप्पा) अहितात्मा आत्महितमप्यजानानः (अहियपण्णाणे) अहितप्रज्ञानः अहितकरज्ञानवान् सम्यग्ज्ञानरहितः, (विसमंतेणुवागए) विषमा न्तेनोपागतः, विषमः अन्तः प्रदेशो यस्य स विषमान्तः कूटपाशः, तेन उपागतः= युक्तः कूटपाशप्राप्तः (स) स मृगः । (पायपासेणं) पादपाशेन-कूटपाशेन (बद्ध) बद्धः सन् (तत्थ) तत्र कूटपाशे एव (घायं) घातम्-विनाशं (नियच्छइ) नियच्छति-प्रामोति न ततो निस्सतुं शक्नोतीति भावः ॥९॥ ___टीका-'अहिअप्पा' अद्वितात्मा-स्वस्यापि हितमजानानः 'अहियपण्णाणे' अहितप्रज्ञानः, अहितम्-असम्यक् प्रज्ञानं-ज्ञानं यस्य स तथाविधो मृगः 'विसमंतेण' विषमान्तेन कूटपाशादिना 'उवागए' उपागतः । अथवा 'विसमंते' विषमान्ते कूटपाशादिके 'अणुवायए' अनुपातयेत् स्वात्मानम्, 'स' स मृगः ‘पयपासेणं' पदपाशेन जालेन 'बद्धे'बद्धः सन् , तादृशबन्धने तत्थ तत्र-पदपाशकूटपाशादिके 'घायं घातं-मृत्युं 'नियच्छइ नियच्छति प्राप्नोति । विवेकविकलाऽपहतमनाः स पाशमनुपतन् विनश्यति, न ततस्त्राणं भवति कदाचिदपि मृगस्येति भावः ॥९॥ -अन्वयार्थअपने हित को भी न जानने वाला तथा अहितकर बुद्धि वाला अर्थात् सम्यग्ज्ञान से रहित वह मृग विषम प्रदेश अर्थात् कूटपाश को प्राप्त होकर उससे बद्ध हो जाता है और वहीं घात को प्राप्त हो जाता है-वह उस पाश से निकल नहीं पाता है ॥९॥ -टीकार्थअपने हित को भी नहीं जानता हुआ तथा अहितकारी (असमीचीन) ज्ञान वाला मृग कूटपाश आदि को प्राप्त करके अपने आपको उसी में गिरा - अन्वयार्थ - પિતાના હિતને નહીં સમજનારૂં તથા પિતાનું જ અહિતકરાવનારી બુદ્ધિવાળું એટલે કે સમ્યજ્ઞાનથી રહિત એવું તે મૃગ વિષમ પ્રદેશમાં (કૂટપાશમાં - જાળમાં) આવી પડીને તેમાં બંધાઈ, ફસાઈ જાય છે. તેમાંથી તે નીકળી શકતું નથી, તે કારણે તેને માટે મરણને लेटवानी प्रस उपस्थित थाय छे ॥६॥ -टीતે મૃગ એટલું પણ જાણતું નથી કે પિતાનું હિત શેમાં છે? આવા અહિતકર (પિતાનું જ અકલ્યાણ કરનારા) જ્ઞાનવાળું તે મૃગ જાળને જ હિતકારી સમજીને તેમાં જઈ પડે છે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy