SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका ज्ञानस्य मङ्गलत्वप्रतिपादनम् अत्र प्रकृतसूत्रे 'बुझिज्जत्ति' पदेन ज्ञानरूपमङ्गलप्रदर्शनपूर्वकं सूत्रमुच्चारणीयम् । तच्चेदम्—'बुज्झिज्जत्ति' इत्यादि । बुझिज-त्ति तिउट्टिजा बंधणं परिजाणिया । किमाह बंधणं वीरो, किं वा जाणं तिउट्टई ॥१॥ चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । १९ २० २१ २२ २३ २४ २५ अनं वा अणुजाणाइ, एवं दुक्खा ण मुच्चई ॥२॥ छाया-- बुध्येतेति त्रोटयेत्, बन्धनं परिज्ञाय । किमाह बंधनं वीरः, किं वा जानन् त्रुटयति ॥१॥ चित्तवन्तमचित्तं वा, परिगृह्य कृशमपि । अन्यं वा अनुजानाति, एवं दुःखात् न मुच्यते ॥२॥ अन्वयार्थ-'त्ति' इति 'षड्जीवनिकायवधेन बन्धो भवति' इत्याचाराङ्गे प्रोक्तं बन्धनस्वरूपम् (बुज्झिज्ज) बुध्येत-जानीयात् (परिजाणिया) परिज्ञायज्ञ परिक्षया ज्ञात्वा (बंधणं) बन्धनम् -अष्टविधकर्मबन्धं (तिउट्टिजा) त्रोटयेत् विनाशयेत् प्रकृत सूत्र में “बुज्झिज्जत्ति" पद से ज्ञानरूप मंगल को प्रदर्शित किया है। अब सूत्रकार निम्नोक्त सूत्र कहते हैं- "बुज्झिज्जत्ति" इत्यादि । शब्दार्थ-(बुझिजत्ति) मनुष्यको बोध प्राप्त करना चाहिये (बंधणं परिजाणिया) बन्धनको जानकर (तिउट्टिजा) उसे तोडना चाहिये (वीरो) वीरप्रभुने (बंधणं किमाह) बंधनका स्वरूप क्या कहा है ? (वा) और (किं जाणं) क्या जानता हुआ पुरुष (तिउट्टइ) बंधनको तोडता है ? प्रकृत सूत्रमा "बुज्झिज्जत्ति" 20 ५६ द्वारा ज्ञान ३५ भागसन महशित ४२पामां माथु छ. वे सूत्र४।२ निये प्रभानु सूत्र ४ छ.-बुझित्ति त्याl:___ever-(बुझिज्जत्ति) भासे माघ मे नये (बंधणं परिजाणिया) अपन समलने (तिउट्टिजा) तेन त नेमे (वीरो) वा२प्रभुमे (बंधणं किमाह) अधिन२१३५ शुध्धु छ ? (वा) Aथा (किं जाणं) ४३५ यु Mela (तिउट्टइ) બંધનને તેડે છે. શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy