SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र, श्रु अ. १ अकारकवादिमतनिरसनम् २०५ नित्योऽनित्योवेतिसंदिह्य एतन्मते आत्मा नित्यः । पृथिव्यादि पंचभूतान्यपि नित्यान्येव नत्वनित्यानि । एतदेव दर्शयति “आयालोगे य सासए" इति । आत्मष ष्ठानि भूतानि प्रतिपाद्य पुनरपि आहुस्ते वादिनः । 'आया' आत्मा च 'लोगे' लोकः पृथिव्यादि स्वरूपः । 'सासए' शाश्वतो नित्यः । न तु चार्वाकादिमतवत् अनित्यः तथा सति बंधमोक्षव्यवस्था न सिद्धयेत् न वा संसारस्य वैचित्र्यमेव भवेत् इति सम्यगुक्तसूत्रकृता पृथिव्यादिरूपो लोकः आत्मा च शाश्वत इति ॥१५॥ ___पृथिव्यादिभूतानामात्मनांच नित्यत्वं द्योतयितुं षोडशगाथामाह'दुहओ' इत्यादि । मूलम् दुहओ ण विणसंति नो व उप्पज्जए असं । सव्वेवि सव्वहा भावा नियती भावमागया ॥१६॥ ११ १२ छायाद्विधापि न विनश्यन्ति नो वा उत्पद्यन्ते असन्तः । सर्वेऽपि सर्वथा भावाः नियतीभावमागताः ॥१६॥ छठा आत्मा भी है । जैसे भूत चैतन्यवादी के मत में आत्मा और भूत अनित्य हैं उसी प्रकार इनके मत में आत्मा नित्य है या अनित्य ? इस शंका का उत्तर दिया गया है आत्मा नित्य है और पृथिवी आदि पांचों भूत भी नित्य ही हैं अनित्य नहीं है । सर्वथा अनित्य मानने से बन्ध और मोक्ष की व्यवस्था नहीं सिद्ध होती और न संसार की व्यवस्था ही हो सकती है । इस कारण ऐसा कहा गया है कि पृथिवी आदि रूप लोक और आत्मा नित्य है ॥१५॥ पृथिवी आदि की तथा आत्मा की नित्यता प्रकट करने के लिए सोल हवीं गाथा कहते हैं "दुहओ" इत्यादि। અને ભૂત અનિત્ય છે, એજ પ્રમાણે તેમના મતમાં આત્માને નિત્ય માનવામાં આવ્યું છે કે અનિત્ય માનવામાં આવ્યું છે? આ પ્રશ્નનો ઉત્તર આપતાં સૂત્રકાર કહે છે કે આત્મા નિત્ય છે. અને પૃથ્વી આદિ પાંચે ભૂતો પણ નિત્ય જ છે, અનિત્ય નથી. સર્વથા અનિત્ય માનવાથી બન્યું અને મોક્ષની વ્યવસ્થા સિદ્ધ થઈ શકે નહીંઆ કારણે એવું કહેવામાં આવ્યું છે કે પૃથ્વી આદિ રૂપ લેક અને આત્મા નિત્ય છે. ૧૫ છે હવે પૃથ્વી આદિની તથા આત્માની નિત્યતા આ રોળમી ગાથામાં પ્રરૂપિત ४२वामा मावे छे. “ दुहओ" त्यादि શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy