SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० रभावं दर्शयितुं द्वादशगाथामाह – “नत्थि " इत्यादि । ३ १ २ ४ ९ ६ ७ मूलम - नत्थि पुष्णेव पावे वा नत्थि लोए इओवरे सूत्रकृताङ्गसूत्रे १० ११ १३ १४ १२ सरीरस्स विणासेणं विणासो होइ देहिणो ॥ १२ ॥ छाया नास्ति पुण्यंवा पापं वा नास्तिलोक इतः परः । शरीरस्य विनाशेन विनाशो भवति देहिनः ॥ १२ ॥ अन्वयार्थः— ( पुण्णेव नत्थि ) पुण्यं वा नास्ति = शास्त्रोक्तानुष्ठानजनितसुखादि - फलरूपं पुण्यं न विद्यते । तथा-(पावे वा ) अथवा - पापम् = निषिद्धकर्मानुष्ठानजनितं नारकादि फलजनकं प्रत्यवायस्वरूपं नास्ति तथा (इओवरे) इतः अस्माल्लोकात् परः= सत्ता नहीं है तो धर्म और अधर्म की तो बात ही क्या है । अतएव धर्म और अधर्म का अभाव दिखलाने के लिए बारहवीं गाथा कहते हैं-“नत्थि" इत्यादि ॥ शब्दार्थ - 'पुण्णेत्र नत्थ-पुण्यं नास्ति' सुखादि फलरूप पुण्य नहीं है तथा 'पावे वा - पापं वा' अथवा नारकादि फलरूप पाप 'नत्थि - नास्ति' नहीं है 'इओवरे -इतः अपर:' इस लोकसे दूसरा 'लोए-लोकः' लोक 'नत्थि - नास्ति' नहीं है 'सरीरस्ल - शरीरस्य' शरीरके 'विणासेण विनाशेन' नाशसे 'देहिणो- देहिनः आत्मनोऽपि ' आत्माकाभी 'विणासो - विनाश:' विनाश 'होई - भवति' होता है ॥ १२ ॥ अन्वयार्थ - शास्त्रोक्त अनुष्ठान से उत्पन्न सुखादि फलरूप पुण्य नहीं है । तथा निषिद्ध कार्यों से उत्पन्न होने वाला एवं नरक आदि फलरूप पाप હાય, તેા તેના ગુણુરૂપ ધર્મ અને અધર્મની તા સત્તા કેવી રીતે સંભવી શકે? તેથી ધમ અને અધર્મીના અભાવ બતાવવા નિમિત્તે બારમી ગાથા કહેવામાં આવી છે. afe" Seul "6 शार्थ' - 'पुण्णेव नत्थि - पुण्यं नास्ति' सुभ विगेरेना इस स्व३५ युएय नथी. तथा 'पावे वा - पापंचा' अथवा न२४ विगेरे इस ३५ पाय पशु 'नत्यि - नास्ति' नथी. 'इओवरे -इतः अपरः' मा सो शिवायनो जीने 'लोप-लोकः' सो 'नत्थि - नास्ति' नथी. 'सरीरस्स- शरीरस्य' शरीरना 'विणासेण-विनाशेन' नाश थवाथी 'देहिणो- देहिनः ' आत्मानो 'विणासो - विनाश:' विनाश 'होई- भवति' थाय छे. ॥१२॥ अन्वयार्थ - શાસ્ત્રોક્ત અનુષ્ઠાનાથી ઉત્પન્ન થનારાં સુખાદિ ફલરૂપ પુણ્ય પણ નથી, તથા નિષિદ્ધ કાર્યાંના સેવનથી ઉત્પન્ન થનાર અને નરકાદિ ફલરૂપ પાપ પણ નથી. આ લેાક સિવાયના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy