SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ सूत्रकृताङ्गसूत्रे टीका'कसिणे' कृत्स्नाः समस्ताः 'आया' आत्मानः सन्ति ते के बहव आत्मानस्तत्राह-ये बालाः = शास्त्रपरिशीलनजन्यबुद्धिप्रकर्षरहिता अविवेकिन इत्यर्थः । 'जे य पंडिया' ये च पण्डिताः शास्त्रपरिशीलनजन्यप्राप्तबुद्धिप्रकर्षाः सदसद्विवेकिनः, तत्त्वज्ञानिन इत्यर्थः। 'पत्तेयं प्रत्येक-पृथक् पृथक् सन्ति किन्तु न एक एवात्मा सर्वव्यापित्वेन स्थितः । 'पेच्चा' प्रेत्य-परलोके ते आत्मानः न सन्ति न विद्यन्ते । 'सत्तोववाइया' सत्त्वाः प्राणिनः षड्विधजीवराशयः औपपातिका भवाद् भवान्तरगामिनः, आत्मानो न सन्तीति । स एव जीवस्तदेव शरीरमिति यो बोधयति, तं तज्जीवतच्छरीरवादिनमितिलोकः कथयति । यद्यपि भूतवादी आत्मा परलोक में नहीं रहते । अतएव प्राणी औपपातिक नहीं हैं अर्थात् एक भव से दूसरे भव में जाने वाले नहीं हैं ॥ ११ ॥ --टीकार्थआत्मा अनेक हैं। जो आत्मा अज्ञ है अर्थात् शास्त्र के परिशीलन से जनित बुद्धि के प्रकर्ष से रहित या अविवेकी हैं और जो पण्डित अर्थात् बुद्धि प्रकर्ष से युक्त हैं, सत् असत् के विवेक से युक्त हैं तत्त्वज्ञानी हैं, वे सब अलग अलग हैं। एक ही आत्मा सब में नहीं है। किन्तु वे आत्मा परलोक में नहीं रहते । पनिकाय रूप प्राणी एक भव से दूसरे भव में जाते हों, ऐसा नहीं है। वही जीव है और वही शरीर है, ऐसी प्ररूपणा करने वाला "तज्जीव तच्छरीर वादी" कहलाता है यद्यपि भूतवादी ( चार्वाक ) शरीर को ही चेतन ભિન્ન આત્માઓ પરલેકમાં રહેતા નથી. તેથી પ્રાણીઓ પપાતિક નથી એટલે કે એક सवमाथी भीन्न सभा तभनु गमन तु. नथी. ॥ ११ ॥ ટીકાર્થ– આત્મા અનેક છે. જે આત્મા અજ્ઞ છે એટલે કે શાસ્ત્રના પરિશીલનથી જનિત બુદ્ધિના પ્રકર્ષથી રહિત છે અથવા અવિવેકી છે, અને જે વિજ્ઞ (પંડિત) એટલે કે બુદ્ધિના પ્રકર્ષથી યુક્ત છે, સત્ અસના વિવેકથી યુક્ત છે, તત્ત્વજ્ઞાની છે, તે સૌ અલગ અલગ જ છે. સૌમાં એક જ આત્મા હેત નથી. પરંતુ તે આત્માઓને પરલોકમાં સદૂભાવ રહેતું નથી. છ નિકાય રૂય જીવ એક ભવમાંથી બીજા ભવમાં જતાં હોય, એવું બનતું નથી. र छ भने मे शरीर छे, मेवी प्र३५५॥ ४२नाराने “ तज्जीवतच्छरीरवादी" કહેવાય છે. જો કે ચાર્વાકના મતને માનનારા લકેપણુ શરીરને જ ચેતન કહે છે. અને શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy