SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध १ विमोक्ष० अ. ८. उ. ८ ५३५ उद्देशेऽष्टम इत्यवोच मुनिभिचारित्ररत्नैषिभिः, सारो ग्राह्यतरोऽनिशं विजयतां तापोपशान्त्यै नृणाम् ॥ ५ ॥ इति । || अष्टमाध्ययनस्याष्टम उद्देशः समाप्तः ॥८-८॥ 44 ॥ इतिश्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापालापक- प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक- वादिमानमर्दक-शाहूछत्रपति - कोल्हापुरराजप्रदत्त - “ जैनशास्त्राचार्य " - पदभूषितकोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जनधर्म दिवाकरपूज्य श्री घासीलाल - प्रतिविरचितायाम् आचाराङ्गसूत्रस्याऽऽचारचिन्तामणिटीकायां विमोक्षाख्यमष्टममध्ययनं सम्पूर्णम् ॥ ८ ॥ 95686 बलविहीन होनेसे इससे, उरमें पीडा जगती हो । तो वह साधु त्रिविध मरणमें से कोई संथार घरे, जन्म सफल हो जाये उसका भवर का संक्लेश टरे ॥ ८ ॥ ॥ आठवें अध्ययनका आठवां उद्देशः समाप्तः ॥ ८-८ ॥ यह आचाराङ्गसूत्रके विमोक्ष नामके आठवें अध्ययनकी आचारचिन्तामणि- टीकाका हिन्दी भाषानुवाद सम्पूर्ण ॥ ८ ॥ અશક્ત ખની ગયેલ હોય, અનેતેનું શરીર પીડાથી રીખાતું હોય ત્યારે તે સાધુ ત્રણ મરણમાંથી કાઇ એક મરણુ માટે સંથારે કરે અને પોતાના જન્મને સફળ બનાવી ભવના ફેરાને ટાળી દે. (૮) આડમા અધ્યયનના આઠમા ઉદ્દેશ - સમાપ્ત ! ૮-૮ ॥ આ આચારાંગસૂત્રના વિમેાક્ષ નામના આઠમા અધ્યયનની આચારચિંતામણિ–ટીકાના ગુજરાતી અનુવાદ સપૂર્ણ । ૮ । શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy