SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५२७ श्रुतस्कन्ध. १ विमोक्ष०अ. ८. उ.६ ते परीषहाः कियत्कालमध्यासनीयाः? इति शिष्यजिज्ञासायामाह-'जावज्जीव' इत्यादि । मूलम्-जावज्जीवं परीसहा, उवसग्गा इति संखया॥ संवुडे देहभेयाए, इयपन्नेऽहियासए ॥ २२ ॥ छाया-यावज्जीवं परीपहा,-उपसर्गा इति संख्याय ।। संतृतो देहभेदाय, इतिप्रज्ञोऽध्यासयेत् ॥२२॥ टीका--'यावज्जीव'-मित्यादि, परीषहा उपसर्गाश्च यावज्जीव-जीवनपर्यन्तं यथा स्यात्तथा सहनीयाः सन्ति, इति-एवं संख्याय-निश्चित्य स मुनिः देहभेदाय कायपरित्यागार्थ संवृतः कायादिसकलव्यापारनिवृत्तः इतिप्रज्ञः पादपोपगमनसमुचितविधिपरिज्ञानकुशलः,अध्यासयेत् सर्व परीषहोपसर्गादिकमुपनतमधिसहेत।।२२॥ ___ एतादृशं भिक्षुमुपलक्ष्य राजादिस्तं यदि निमन्त्रयेत्तन्निषेधायाह-' भेउरेसु' इत्यादि। साधुको ये परीषह कितने समय तक सहन करना चाहिये ? इस प्रकारकी जिज्ञासामें सत्रकार कहते हैं-" जावज्जीवं” इत्यादि । "जिस तरहसे बने उस तरहसे परीषह और उपसर्ग साधुको जीवनपर्यन्त सहन करनेयोग्य हैं " ऐसा विचार कर मुनि शरीरको छोड़नेके लिये कायादिके सकल व्यापारोंसे निवृत्त होता हुआ, तथा पादपोपगमन संथारेकी उचित विधिके परिज्ञानमें कुशल बना हुआ आये हुए परीषह और उपसर्गादिकोंको सहन करे ॥ २२ ॥ ऐसे विशिष्ट तपस्वी मुनिको देख कर यदि राजा वगैरह उसे आमंत्रित करे तो इसके निषेधके लिये कहते हैं-'भेउरेसु' इत्यादि। સાધુએ આવા પરિષહ કેટલા સમય સુધી સહન કરવો જોઈએ? આ ५२नी ज्ञासामा सूत्र४२ ४३ छ-'जावज्जीवं'त्याहि. જ્યાં સુધી જીવે ત્યાંસુધી પરિષહ અને ઉપસર્ગ સાધુએ જેમ બને તેમ સહન કરવા જરૂરી છે” આ વિચાર કરી તે મુનિ શરીરને છોડવા માટે કાયાદિકના દરેક વ્યવસાયથી નિવૃત્ત થતા, અને પાદપોપગમન સંથારાની ઉચિત વિધિના પરિજ્ઞાનમાં જ લવલીન બનતા જે કાંઈ પરિષહ અને ઉપસર્ગાદિક આવે तेन सडन ४२. (२२) એવા વિશિષ્ટ તપસ્વી મુનિને જોઈ કદાચ રાજા વગેરે એને આમંત્રણ આપે तो मेन निषेध भाटे सुत्र४२ ४३ छ-' भेउरेसु' त्यादि श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy