________________
श्रुतस्कन्ध. १ विमोक्ष अ. ८. उ. ७
४९७
इत्थमन्यतराभिग्रहग्राहिणोऽनगारस्याचेलस्य सचेलस्य वा शरीरपीडायाः सद्भावेऽसद्भावे वा स्वायुःशेषतामवगच्छतो मुनेरुद्यतमरणविधिमुपदर्शयति-'जस्स णं' इत्यादि । ___ मूलमू-जस्स गं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुत्वेण परिवहितए, से अणुपुव्वेणं आहारं संवद्विजा, संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइज्जा जाव संथरिज्जा, एत्थविसमए कायंच जोगंच ईरियं च पञ्चक्खाइजा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नकहकहे आईय? अणाईए चिच्चा णं भेउरं कायं संविहुणिय विरूवरूवे परीसहोपसग्गे,
अरिंस विस्संभणयाए भेरवमनुचिन्ने, तत्थ वि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेयसं आणुगामियं-तिबेमि ॥ सू०४॥ ___ छाया-यस्य खलु भिक्षोरेवं भवति तद् ग्लायामि खलु अहम् अस्मिन् समये इदं शरीरकम् आनुपूर्व्या परिवोढुम्, स आनुपूर्व्या आहारं संवर्तयेत् , संवयं कषायान् प्रतनून् कृत्वा समाहितार्चः फलकापदर्थी उत्थाय भिक्षुरभिनिवृतार्चः अनुप्रविश्य ग्रामं वा नगरं वा यावद् राजधानी वा तृणानि याचेत यावत् संस्तरेत् , अत्रापि समये कायं च योगं च ईयां च प्रत्याचक्षीत, तत्सत्यं सत्यवादी, ओजस्तीणश्छिन्नकथंकथः आतीतार्थः, अनातीतः, त्यक्सा भिदुरं कायं संविधूय विरूपरूपान् परीषहोपसर्गान् अस्मिन् मिश्रम्भणतया भैरवमनुचीर्णः, तत्रापि तस्य कालपर्यायः, सोऽपि तत्र व्यन्तिकारकः, इत्येतद्विमोहायतनं हितं सुखं क्षमं निःश्रेयसमानुगामिकम् , इति ब्रवीमि ।।सू०४॥ चाहे जिसे कर सकता है। इस पक्षमें चौथे अभिग्रहकी भजना है-धारण करेन भी करे। नीचे के सूत्रांशसे सूत्रकारने यही बात प्रकट की है-इसमें उन्होंने प्रथम द्वितीय तथा तृतीय अभिग्रहका प्रदर्शन किया हैं ।।सू०३॥ ગ્રહોમાંથી પણ ચાહે તે ગ્રહણ કરી શકે છે. આ પક્ષમાં ચોથા અભિગ્રહની ભજના છે – ધારણ કરે, ન પણ કરે, નીચેના સૂત્રાશથી સૂત્રકારે એજ વાત પ્રગટ કરી છે. એમાં તેઓએ પહેલા બીજા અને ત્રીજા અભિગ્રહનું પ્રદર્શન કરેલ છે. (સૂ૦૩)
श्री. साया
सूत्र : 3